Book Title: Shrutsagar 2018 07 Volume 05 Issue 02
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतसागर जुलाई-२०१८ श्री हेमचंद्राचार्य ज्ञानमंदिरना व्यवस्थापक यतिनभाई आदि ट्रस्टीओनो खूब खूब आभार। ॥१॥ ॥२॥ ॥३॥ श्री समस्याबद्धनिबद्धं कल्याणमन्दिराख्यं स्तोत्रम् कल्याणभाजनमघस्य विनाशहेतुं त्रस्तस्य भीतिशमकं जिनपादयुग्मम् । निम्ने भवाब्धिसलिले पततां जनानां पोतायमानमभिनम्य जिनेश्वरस्य शक्तो न वाक्पतिरपि प्रथितुं गुणानां यस्यात्मना मुदितनाकिगणेष्वजस्रम् । कर्तुः सुखस्य जनताखिलपङ्कहर्तु स्तस्याहमेष किल संस्तवनं करिष्ये सामान्यतोऽपि जिनराज! तव स्वरूपं मादृक्कथं कथयितुं भवतीह शक्तः? । सम्यग् यथा 'करटदस्युशिशुर्दिनान्धो रूपं प्ररुपयति किं किल धर्मरश्मेः? ॥३॥ अज्ञाननाशनवसादपि देव ! 'भूस्पृक् संख्यां गुणस्य न च ते विदधातुमीशः। कल्पाद्यथोज्जितजलस्य तथा प्रसिद्धो मीयेत केन जलधेर्ननु रत्नराशिः? ॥४॥ उत्कण्ठितोऽस्मि तव देव! नुतिं विधातुं मन्दोऽप्यहं प्रवरकान्तगुणालयस्य । विस्तार्य बाहुयुगलं पृथुकोऽपि किं नो विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः? ॥५॥ सज्ज्ञानिनामपि गुणा भुवि ये न गम्या 'स्तादृग्गुणेषु कथितुं मम काऽत्र शक्तिः? । प्रारम्भ एष न विमृश्य मया कृतो भो! जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ दूरे स्तुतिर्भवतु देव ! तवाऽभिधा वै सन्त्रायते भवभयादपि जीवचक्रम् । 'शुक्रार्कदीधितिकदम्बकतप्तमान्प्री णाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ स्वान्ते स्थिते भवति नश्यति कर्मजालं सम्पादितं भवभवेषु च जन्तुनैव । तूर्णं भुजङगमघटेव सुमध्यदेश मभ्यागते वनशिखण्डिनि चन्दनस्य त्यज्यन्त एव सहसा पुरुषा यतीन्द्र! घोरैररिष्टनिचयैस्तव दर्शनेऽपि। मार्तण्डमण्डलविकाश(शि?)वरप्रभाते चोरैरिवाशु पशवः प्रपलायमानैः ॥९॥ निस्तारकः कथमधीश! जने जनानां त्वां धारयन्ति हृदि यद् भवतस्तरन्तः । "मुक्ता दृतिर्बुडति नाऽम्भसि यहि नित्य मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ 'सर्वादयोऽमरगणा हतशक्तिसारा-जाता यतोऽपि मदनो निधनीकृतः स। निर्वापितो हुतवहः सलिलेन येन पीतं न किं तदपि दुर्धरवाडवेन? ॥११॥ 1. स्तादृग्गुणान् कथयितु, 2. जन्तूनां हि १ ब्रह्मा, २ घुवड, ३ मानव, ४ बाळक, ५ जेठ मास, ६ वनमयूर, ७. नौका, ८. शंकर,विष्णु, ९. अग्नि. ॥८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36