Book Title: Shrutsagar 2018 07 Volume 05 Issue 02
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
23
श्रुतसागर
जुलाई-२०१८
१) तुम्हारी संगते, २) हे मधुरनाद !, ३) पवित्र प्राणीनइ, ४) जे के पण मोटा, ५) गुण, ६) मिथुनी भवन्ति-भेला थाइ, ७) च-पुनः, दोष होइ ते जाइ, ८) सर्पनी परे, ९) मध्यभागे, १०) आवे थकइ, ११) वनमयूरे, १२) चंदनमध्यदेशे (श) समीपे ॥८॥ मिथुनराशिः ३ 'त्यज्यन्त `एव 'पुरुषा ৺हृदऽकर्क' शेश ! 'रोगैरमङ्गलकरैर्भवतीहदृष्टे । 'पृथ्वीभृतां प्रचलिते च बले हि लोके 'चौरैरि' वाशु पशवः "प्रपलापमानैः ॥९॥
१
१) त्यजीइ-मुकाइए, २) एव - निश्चय, ३) पुरुषा, ४) हे हियइ कोमल!, ५) हे ईश ! -स्वामिन्, ६) रोगे विघ्नकारीइ तुम्हे इहां दीठे, दृष्टांत यथा ७) राजानां प्रचलिते-चढे बल देखीनइ, ८) चोरे, ९) आशु - सीघ्र, १०) पशुनी परि, ११) नाशतइ ॥ ९ ॥ कर्कराशिः ४ 'हृद्भक्तिवांश्च `नरसिंहमुने! 'जडात्मा 'नाम्नस्तव 'स्तवमहं 'प्रतनौमि ‘सारम्। 'यद्वा घनो नभसि गर्जति चैष गाढ- ४ मन्तर्गतस्य मरुतः स किलानुभावः॥१०॥
१
१
१) हृदभक्तिवंत, २) हे श्रीकेशव मुने !, ३) जड आत्मा, ४) नामनो, ५) तुम्हारो, ६) स्तवन हुं, ७) विस्तारुं, ८) सार-प्रधान, दृष्टांत यथा- ९) यद्वा घन-मेघ, १०) आकाशे, ११) गाजइ, १२) ए, १३) अति हि, १४) अंतर्गत वायुनो ते किलसत्ये अनुभाव छइ ॥१०॥ सिंहराशिः ५
'कन्याभवादिनृगणो 'हतकीर्त्तिमानो यस्मिन् 'स्मरेऽपि भवता 'स जितः 'क्षणेन। ‘यद्वारि वह्निशमकं 'जलधेः समस्तं पीतं न किं तदपि १२ दुर्धरवाडवेन ? ॥११॥
१) वेदव्यासादि नरना गण, २) हतकीर्त्तिमान थया, ३) ये स्मर-कामनइ विषइ, ४) पण, ५) तुम्हे, ६) ते जित्यो, ७) क्षणमाहि । दृष्टांत यथा-८) जे वारि अग्नि शमावइ, ९) समुद्रनुं सघलुं, १०) पीधुं नही, ११) किं, १२) ते वारि अगस्ति पीधुं ॥११॥ कन्याराशिः ६
'ये त्वां श्रिता `अतुल! 'केशवसाधुनाथं 'दूरस्थिताः 'सविनया ‘उपगाश्च शिष्याः। 'पात्राशनानि मधुराणि सदा लभन्ति “चिन्त्यो न "हंत "महतां यदि वा प्रभावः ॥१२॥
१) जे तुम्हनइ आसर्या, २) हे तुला रहित ! ( अथवा ) अः- कृष्णः, तत्तुल्यः, ३) केशव-साधुनाथनइ, ४) दूर रह्या, ५) विनय सहित, ६) उपगा- समीपस्था, ७) शिष्य, ८) पात्र अशन मधुर, ९) सदा पामइ, १०) चिंतव्यो न जाइ, ११) हंतकोमलामन्त्रणे, १२) महतां - मोटानो प्रभाव ॥ १२॥ तुलाराशिः ७
'वर्णातिसाध्य! 'सततं`ननुवृश्चिकाङ्क ! "ध्वस्ता स्त्वया "निबिडकर्मचयाः ‘कथं चेत्। "क्रोधं विना? "बत पुनर्दहतीह विश्वे "नीलद्माणि विपिनानि न किं हिमानी ॥१३॥
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36