Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सिरिसिरि
॥ १ ॥
तत्थ य मगहादेसे, रायगिहं नाम पुरवरं अस्थि । वेभारविउलगिरिवरसमलंकियपरिसरपएसं ॥ ४ ॥ तत्थ य सेणियराओ, रज्जं पालेइ तिजयविक्खाओ । वीरजिणचलणभत्तो, विहिअज्जियतित्थयरगुत्तो ॥ ५ ॥ * जस्सत्थि पढमपत्ती, नंदा नामेण जीइ वरपुत्तो । अभयकुमारो बहुगुणसारो चउबुद्धिभंडारो ॥ ६ ॥ ॐ चेडयनरिंदधूया, बीया जस्सत्थि चिल्लणा देवी । जीए असोगचंदो पुत्तो हल्लो विल्लो अ ॥ ७ ॥ अन्नाउ अणेगाओ धारणीपमुहाउ जस्स देवीओ । मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता ॥ ८ ॥
Jain Education
तस्मिन् मगधाख्ये देशे राजगृहं नाम पुरवरं अस्ति, कीदृशं तत् ? - वैभारविपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौपार्श्वभागौ यस्य तत् एवंविधं पुरं वर्त्तते ॥ ४॥ तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशः राजा ? - त्रिजगद्विख्यातः, पुनः ? वीरजिनचरणभक्तः, तथा विधिनाऽर्जितं - उपार्जितं तीर्थकरनामकर्म येन सः एवंविधः ॥ ५ ॥ यस्य - श्रेणिकराजस्य प्रथमपत्नीप्रथमराज्ञी नन्दा नाम्नाऽस्ति यस्या - नन्दायाः प्रधानपुत्रोऽभयकुमारनामाऽस्ति, कीदृश: ? - बहुभिर्गुणैः सारः - श्रेष्ठः पुनः ? चतुर्बुद्धिभाण्डागारम् || ६ || यस्य श्रेणिकस्य द्वितीया देवी या देवी - राज्ञी चेटकनरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति, यस्या ॐ चेलणायाः प्रथमपुत्रोऽशोकचन्द्रः - कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विल्लव || ७ || अन्या अपि अनेका बढ्यो धारणीप्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसम्भवा मेघकुमारादयोऽनेके पुत्राः सन्ति, कीदृशाः ? - पितुर्मातुश्च पदयोः - चरणयोः
भक्ताः ।। ८ ।।
For Private & Personal Use Only
चालकहा )
॥१॥
jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 3132