Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तत्थवि भावेण विणा, दाणं नहु सिद्धिसाहणं होई । सीलंपि भाववियलं, विहलं चिय होइ लोगंमि ॥१९॥ भावं विणा तवोविहु, भवोहवित्थारकारणं चेव । तम्हा नियमावुच्चिय, सुविसुद्धो होइ कायव्वो ॥२०॥ भावोवि मणोविसओ, मणं च अइदुज्जयं निरालंबं । तो तस्स नियमणत्थं, कहियं सालंबणं झाणं ॥ २१॥ आलंबणाणि जइविहु, बहुप्पयाराणि संति सत्येसु । तहविहु नवपयझाणं, सुपहाणं बिंति जगगुरुणो ॥२२॥ अरिहंसिद्धायरिया, उज्झाया साहुणो अ सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं ॥ २३॥ । । तत्रापि भावेन विना दानं सिद्धिसाधकं-मोक्षदायकं न भवति, हुः-निश्चये शीलमपि भावविकलं-भावरहितं सत् लोके विफलं-निष्फलमेव भवति, चियेत्यवधारणे ॥१९।। भावं विना तपोऽपि भवौघस्य-भवसमूहस्य-भवप्रवाहस्य वा यो विस्तार तस्य कारणमेवास्ति, एतावता भवभ्रमणकारणं न तु मुक्तिकारणमित्यर्थः, तस्मात्कारणात् निजभाव एव सुतरां विशुद्धो-निर्मलः कर्तव्यो भवति, कत्तु योग्योऽस्ति ॥ २० ॥ भावोऽपि मनोविषयो-मनोगोचरोऽस्ति, मनश्च निरालम्बं-आलम्बनरहितं सत् अतिदुर्जयं
अतिशयेन दुर्जयं विद्यते, ततस्तस्मात् कारणात् तस्य मनसो नियमनार्थ-वशीकरणाथ सालम्बनं आलम्बनसहितं ध्यानं कथितम् In २१ ॥ यद्यपि आलम्बनानि शास्त्रेषु बहुप्रकाराणि संति, तथापि हु इति निश्चयेन जगद्गुरवः-श्रीजिनेन्द्रा नवपदध्यानं सुतरां
प्रधानं आलम्बनं ब्रुवंति ॥ २२ ॥ अथ नवपदनामान्याह-अर्हन्तः१ सिद्धा २ आचार्या ३ उपाध्यायाः ४ साधवश्च ५ सम्यक्त्वं ६ ज्ञानं ७ चारित्रं ८ तपः ९ इति पदनवकं ज्ञातव्यम् ॥ २३ ॥
Jain Education
|
For Private & Personel Use Only
ilainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 3132