Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ सिरिसिरि जावालकहा। ३॥ तत्थऽरिहंतेऽवारसदोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निचंपि ॥ २४ ॥ पनरसभेयपसिडे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं ॥ २५॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते । परउवयारिकपरे, निच्चं झाएह सूरिवरे ॥ २६ ॥ तत्र तस्मिन् पदनवके प्रथमपदे नित्यमपि अर्हतो ध्यायत, यूयमिति शेषः, कीदृशान् अर्हतः?-अष्टादशदोपैर्विमुक्तान् पुनविशुद्धं-निर्मलं यत् ज्ञानं तत्स्वरूपमयानिति, पुनः प्रकटितानि तत्त्वानि यैः ते तान् , पुनर्नताः सुरराजा-इद्रा येभ्यस्ते तान् ॥२४॥ भो भव्या यूयं तन्मयमनसः सन्तः जिनाजिनादिपञ्चदशभेदैः प्रसिद्धान् सततं-निरन्तरं ध्यायत, तन्मयं-सिद्धमयं मनो येषां ते इति समासः, कीदृशान् सिद्धान् ?-धनानि निबिडानि यानि कर्मवन्धनानि तेभ्यो विमुक्तान् , पुनः सिद्धं-निष्पन्न अनन्तचतुष्कं अनन्तज्ञानदर्शनसम्यक्त्वाकरणवीर्यरूपं (चतुष्कं) येषां ते तान् ।।२५।। भो भव्या यूयं नित्यं मूरिवरान्-आचार्यान् ध्यायत, कीदृशान् मूरिवरान् ?-ज्ञानाचारादिपञ्चाचारैः पवित्रान्-निर्मलान् , पुनर्विशुद्धा-निर्मला ये सिद्धान्ता-जिनागमाः तेषां देशना-उपदेशस्तत्र उद्यता-उद्यमवन्तः तान् , पुनः ?-परोपकार एव एकं-प्रधानं येषां ते तान् परोपकारकरणैकतत्परानित्यर्थः ॥ २६ ॥ १ विशुद्धज्ञानमयास्तान् । Jain Education For Private & Personal Use Only Piainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 3132