Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तो पुच्छइ मगहेसो, को एसो मुणिवरिंद ! सिरिपालो ?। कह तेण सिद्धचकं, आराहिय पावियं सुक्खं ?॥३५॥ तो भणइ मुणी निसुणसु, नरवर ! अक्खाणयं इमं रम्मं । सिरिसिद्धचक्कमाहप्पसुंदरं परमचुज्जकरं ॥ ३६ ॥ || तथाहि-इत्थेव भरहखित्ते, दाहिणखंडंमि अत्थि सुपसिहो। सव्वडिकयपवेसो, मालवनामेण वरदेसो॥३७॥ सो य केरिसो?—पए पए जत्थ सुगुत्तिगुत्ता, जोगप्पवेसा इव संनिवेसा ।
पए पए जत्थ अगंजणीया, कुडुंबमेला इव तुंगसेला ॥ ३८ ॥ ततो गौतमस्वाम्युपदेशानन्तरं मगधेशः श्रेणिकः पृच्छति हे मुनिवरेन्द्र ! एष श्रीपालः कः? तेन श्रीपालेन राज्ञा श्रीसिद्धचक्र आराध्य कथं सुखं प्राप्तं-लब्धम् ? ॥३५॥ ततो मुनिः-गौतमो भणति, हे नरवर! हे श्रेणिकराजन् ! इदं श्रीपालनृपसम्बन्धि रम्यंमनोनं आख्यानकं-कथानकं त्वं शृणु, कीदृशं आख्यानकम् ?-श्रीसिद्धचक्रस्य यत् माहात्म्यं तेन सुन्दरं-रमणीयं अत एव परमाश्चर्यकरम् ॥३६||तदेव दर्शयति, अत्रैव भरतक्षेत्रे दक्षिणखण्डे-दक्षिणार्द्ध मालवनाम्ना सुप्रसिद्धो वरदेशोऽस्ति, कीदृशो मालवदेशः?सर्वा कृतःप्रवेशो यस्मिन् स ईदृशः ॥३७॥ च पुनः स कीदृशः?-यत्र मालवदेशे पदे पदे संनिवेशा-प्रामाः सन्ति, कीदृशाः?सुगुप्तिभिः सम्यग्वृत्तिभिर्गुप्ता-रक्षिता वेष्टिता इतियावत् , संनिवेशाः के इव ?-योगप्रवेशा इव योगे प्रवेशो येषां ते तथोक्ता योगिन इवेत्यर्थः, यतः योगिनोपि मुगुप्तिभिमनोगुप्त्यादिभिर्गुप्ता भवन्ति, पुनः यत्र देशे पदे पदे तुङ्गा-उच्चैस्तराः शैला:-पर्वताः सन्ति, कीदृशाः?-अगंजनीयाः-जनानां अलंघनीयाः,के इव कुटुम्बमेला इव ? यतः तेऽपि लोकानामगजनीया भवन्ति ॥ ३८ ॥
Inelibrary.org
Jain Education inte
For Private Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 3132