Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ गणतित्तीसु निउत्ते, सुत्तत्थज्झावणंमि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए ॥२७॥ सव्वासु कम्मभूमिसुं, विहरंते गुणगणेहि संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए ॥ २८॥ सव्वन्नुपणीयागमपयडियतत्तत्थसहहणरूवं । दसणरयणपईवं, निच्चं धारेह मणभवणे ॥२९॥ जीवाजीवाइपयत्थसत्थतत्तावबोहरूवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं ॥३०॥ भो भव्या यूयं सम्यक्-यथा स्यात्तथा उपाध्यायान् ध्यायत, कीदृशान् उपाध्यायान् ?-गणस्य-गच्छस्य तप्तिषु-सारणादिषु नियुक्तास्तान् अधिकारिण इत्यर्थः, पुनः ?-मूत्रार्थाध्यापने उद्यतान्-उद्यमवत इत्यर्थः, स्वाध्याये लीनं-मग्नं मनो येषां ते तान् । ॥२७॥ भो भव्या यूयं सर्वासु कर्मभूमिषु-भरतादिपञ्चदशक्षेत्रेषु विचरतो मुनिराजान्-साधून ध्यायत, कीदृशान् मुनिराजान् ?गुणानां गणैः-समूहैः संयुक्तान्, पुनः?-गुप्तान्-गुप्तित्रययुक्तान्, पुनः?-मुक्तान् सर्वसङ्गवर्जितान्,पुनः?-निष्ठिता-अन्तं प्राप्ताः कषाया है येषां ते तान् ॥ २८ ॥ भो भव्याः ! सर्वज्ञैः प्रणीता-उक्ताः ये आगमाः-सिद्धान्तास्तेषु प्रकटिताः-प्रकटीकृता ये तत्त्वार्थाः तद्रपा अर्थास्तेषां यत् श्रद्धानं तद्रपं दर्शनरत्नप्रदीपं-सम्यक्त्वरूपरत्नप्रदीपकं नित्यं सर्वदा मनोभवने मनोमन्दिरे धारयत ॥ २९ ॥ भो भव्याः! जीवाजीवादयो ये पदार्थास्तेषां सार्थः-समूहस्तस्य यस्तत्त्वावबोधः-तत्त्वज्ञानं स्वरूपं यस्य तत् एवंविधं च-पुनः ज्ञानं | विनयेन-विनयं कृत्वा यूयं शिक्षत, कीदृशं ज्ञानं ?-सव्र्वगुणानां मूलं-मूलकारणम् ॥ ३० ॥ Jain Educati on For Private Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 3132