Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । रणरोगशोकायुपद्रवव्रातरहितापवर्गहेतव इति सारता । अतः श्रोतव्यं जिनवचनमिति ॥ अथवा
होइ दढं अणुराओ जिणवयणे परमनिव्वइकरम्मि । _सवणाइगोयरो तह सम्मदिहिस्स जीवस्स ॥ ५ ॥
भवति दृढमनुरागो जिनवचने परमनिवृतिकरे। श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य ॥५॥
यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क जिनवचने तीर्थकरभाषिते किंविशिष्टे परमनिवृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह । श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः। तथा तेन प्रकारेण कस्येत्यत्राह सम्यग्दृष्टेजीवस्य प्रक्रान्तत्वाच्छ्रावकस्येत्यर्थः । अतोऽसौ श्रवणे प्रवर्तत एव ततश्च शृणोतीति श्रावक इति युक्तं इति गाथाभिप्रायः ॥
निरूपितः श्रावकशब्दार्थः । सांप्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह।
पञ्चेव अणुब्बयाई गुणवयाई च हुँति तिन्नेव। सिकावयाई चउरो सावगधम्मो दुवालसहा ॥६॥ पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव। शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥६॥
पञ्चेति सङ्ख्या । एवकारोऽवधारणे । पञ्चैव न चत्वारि षड्वा । अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 228