Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 580
________________ 474 श्रावकभूमौ नैष्क्रम्यभूमिः पर्व्वतसन्निवेशाः । उत्ससर (स) स्तडागनदीप्रस्रवणवस्तु [1] 'क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोप [7]स्कारलोक (1) स्त्रीपुरुषप (1) रिया [] वस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [1] स एवमाध्यात्मिक['] बाह्यं वस्तु व्यवस्थापयित्वा( व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा ( णामा ) कारेण विपरिणामानित्यतां समन्वेषते । तत्र [ पञ्चद2 ] शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरि मकर [ 8 ] नि । तत्र कतमः [ पञ्श्वद 2 ] शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा- अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [ परिश्रमकृतः 2 ], परोपक्रमकृतः, [शीतोष्णकृतः 2 ] । ईर्यापथकृतः, [ स्वयंकृत : 2 ], संक्लेशकृतो (तः ), [ कृषिकृत : 2 ], मरणकृतो, विनीलकादि 14A-2// ||[1] कृतः, सर्व्वेण सर्व्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः । तत्राष्टौ विपरिणामकारणानि । कतमानि [] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, 1. Wayman adds here कर्मान्त. 2. Added by a separate hand, dim and illegible,


Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618