Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 596
________________ 490 श्रावकभूमौ नैष्क्रम्यभूमिः तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे [s]धिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं । तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा दु:खासुख (T) स्थानीयाः स्कन्धाः सोपादा [ 3 ] ना दौष्ठुल्यसहगता अबीज [T]नुगता अविनिर्मुक्ता दु:खदुःखतया विपरिणामदुःखतया च । अनित्या, निरोधधर्माण: । एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाश्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषु[4] दुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु( ष्व ) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुता योगक्षेमाकारेण [1] तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेम [T]कारं चाधिपतिं कृत्वा तिसृषु वे [5]दनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्व्वकेण मनस्कारेण दुःखाकारमवतीण्णों भवति । तस्यैवं भवतीन्द्रियमात्र ( त्रं ) सह (सः) उपलभते, विषयमात्रं । तज्जमनुभवमात्रं । चित्तमात्र हताआत्मेति (हतात्मेति ) । नाममात्रं । दर्शनमात्र

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618