Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 598
________________ 492 श्रावभूमौ नैष्क्रम्यभूमिः शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते[S]पि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये [s]स्वतन्त्रास्ते [5]नात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योग [2] ना दशाकारं गृहीतैश्चतुभिराकारैर्दुः खसत्यलक्षणं प्रतिसंवेदितं भवति ॥ तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्नि - हिताकारेण, धर्मताकारेण [1] दुःखाकारस्त्रिभिराकारैः संगृहीतः। संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [] शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [1] अनात्माकार एके [3] नाकारेण संगृहीतो यदुता-' स्वतन्त्राकारेण । स एवं दशभिराकारैश्चतुराकार2 [1] नुप्रविष्टो (contd. from p. 491 ) pp. 114-32; cp. भारहारसुत्त quoted in Nyāya Vārttika, I.1.1 : भारं च वो, भिक्षवो देशयिष्यामि, भारहारञ्च भारः पञ्चस्कन्धाः, भारहारश्च पुद्गल इति । यश्चात्मा नास्तीति स मिथ्यादृष्टिको भवति (p. 339, Kashi Sanskrit Series, no. 33, 1916); cp. भारसुत्त in S. N., II; MSA, XVIII. 92-103, Vrtti, pp. 158159; TS, 349 (I.164); TSP, I.165. 1. cp. Asm., 38-41, p. 61 sq.; Adv., p. 317. 2. [र] has been added by a separate hand,


Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618