Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 600
________________ 494 श्रावकभूमौ नष्क्रम्यभूमिः स्तृष्णायाः प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्य[2]वस्थागतां च तृष्णामागम्यायति[:]। पुनर्भवस्याभिनिर्व त्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः'], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुभिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते । समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आ[3] कारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुभिराकार: निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुभिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायकायनार्थेन [4]मार्ग मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मागत्यस्य लक्षणं प्रतिसम्वेदयते। अयमस्योच्यते चतुर्यिसत्येष्वध्यात्म प्रत्यात्म लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्यिसत्ये[७]) मनस्कारः ॥ स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्यये[5]नोप 1. cp. Asm., pp. 36-41. 2. A separate hand adds this, not legible. 3. This may be deleted.


Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618