Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text
________________
चतुर्थं योगस्थानम्
477
तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते। इहा[8] नेचा (ना) त्मनो [वा'] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति। तां पूर्वेणापरां विसदृशां (शी), व्यतिभिन्नां,
विपरिणतां, संस्कारसन्ततिं दृष्ट्वा[s]स्यैवं भवति । 14B-2|| अनित्या बत (ते) मे संस्कारा[स्'] तथाप्येषां // [1] . प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते ।।
तत्र कथं सुवर्णकृत (नि) विपरिणामानित्यतां • पर्येषते। इहानेनात्मनो (स तथात्मनो) वा, परेषाम्
वा, या पूर्व (ताम') स्व (सु)वर्णता (तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) । पश्चाच्च दुर्वण्णं [2] - तां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [1] दृष्ट्वा च पुनरेव प्रत्युदावापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत (ते) मे संस्काराणा ( रास्तेषा) मियमेवं . रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते । - तत्र कथं [सं] 'स्थानकृतां विपरिणामानित्यतां पर्येषते। यथा वर्ण उक्त[3]एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिविपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिा, भोगसम्पत्तिा , शीलदृष्टिसम्पत्तिा [1] एतद्विपर्ययेण विपत्तिस्त (त्तिः[1]त)त्कथमंगप्रत्यंग
1. MS. omits this. 2. May be deleted.

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618