Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ Jain Education ग्रन्थः कथमिव साफल्यमक्षुवीत ?' इत्यारेकापि रिक्तविषयीकृता, तेषां प्रन्थानां तृतीयको ट्युक्तलक्षणलक्षितत्वेन विजातीयविषयसंदर्भगर्भत्वात् । न खलु तत्रोपनिबद्धान्येव प्रतिपत्तव्यवस्तून्यत्र प्रतिपाद्यत्वेनाध्यकृषत, येनास्य निरर्थकतामुक्तार्थतां वा संशयीरन्, स्वप्रवृत्ति चात्र भवन्तीं निरुन्धीरन् धीराः, अतिरिक्ताधिकारियोग्यत्वादस्य । इदमत्र किञ्चिद् विचार्यमाणं न नाम नोचितीभवितुमर्हति यदुत, ईदृशीमेव कर्कशतर्कपरिष्कृतपद्धतिमादधद्भयः, आश्रयद्भयश्चार्हतमतविभिन्नानि तानि तानि स्वमतमन्तव्यानि माध्यमककारिका लोकवार्तिकादिभ्यः प्रबन्धनिबन्धेभ्यः सामान्यतो विशेषतश्च कर्तृगोचरं कृतिविषयं चकं कमतिशयं ग्रन्थेऽत्र विलोकामहे ? इति । विचारश्चायमत्र स्थलसंकोचेन न विस्तरतः शक्यानुष्ठानः, संक्षेपतः पुनर्निरीक्षितोभयग्रन्थानामथ च ताटस्थ्यमातिष्ठानानामयमेवार्हति निर्बाधो निर्णयः, तथाहि — माध्यमकादिकर्तारः स्वपक्षसिद्धिमुपलिप्सवः परपक्षप्रतिक्षेपाविनाभाविनीं च तां निजमनसि विनिश्चिन्वन्त इव यथा तथा परपक्षप्रतिवादमेव लक्ष्यकार्षुः, अकार्षुश्चान्यशास्त्राणां तत्कर्तॄणां च महात्मनां मत्सराध्मातमानसा इवापशब्दैर्द्वरूपप्रतिरूपकादिभिरवहेलनाम्, इति न तादृशादरभाजनं भवन्ति मध्यस्थानाम् । अयं पुनरनूनज्ञानविभवस्तद्विपरीतलक्षणो विचक्षणो ग्रन्थकारः 'न हि रागद्वेषोपप्लुतमानसैर्निर्मीयमाणो विचारः स्वीकर्तव्यता कोटिमुपढौकते' इति स्वहृदयमिवाविर्भावयन्, अन्यत्कुर्वन् परदर्शनमन्तव्यानि, आदरदृष्ट्या विगाहमान: परतीर्थिकशास्त्राणि, बहु मन्वानश्च तत्प्रणेतृन् विपश्चितः, 'अनुसंधेयानि महात्मनां वचनानि' इत्युक्तिमाश्रयन्, १ नागार्जुनप्रणीतः शून्यवाद निरूपणपरोऽयं ग्रन्थः । २ कुमारिलभट्टविहितो जैमिनीयकतिपय सूत्रव्याख्यानरूपः पूर्वमीमांसादर्शनप्रन्थः । ३ " यस्य दर्शन तेजांसि परवादिमतेन्धनम् । दद्दन्त्यद्यापि लोकस्य मानसानि तमांसि च ॥ १ ॥” इत्यादिमाध्यमकारिकाटीकाकारचन्द्रकीर्त्यादिभिः प्रणीतैः । For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 902