Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२
शा०स०
****-*-
प्रस्ता०
॥३॥
EHRESE ASE
अस्मिंश्च ग्रन्थे स्वतन्त्रदर्शनप्रवर्तकत्वेन तत्समुत्तेजकत्वेन वा प्रसिद्धानमून् प्रबन्धनिबन्धून् नामानि ग्राहं निरदिक्षद् प्रन्थकारः; - (१) कपिलः (सांख्यदर्शनादिपुरुषः) स्त० ३, श्लो० ४४।। (२) जैमिनिः (मीमांसादर्शनाविर्भावकः ) स्त० ८, श्लो० ३३। । (३) धर्मकीर्तिः (न्यायवादितया ख्यातो न्यायवार्तिकादिकर्ता उडुरो बौद्धाचार्यः ) स्त०१०, लो० २४ । (४) बुद्धः (ताथागतशासनजनकः) स्त० ६, ५१, ५३; स्त० ११, १८ । (५) बृहस्पतिः (चार्वाकमतप्रवर्तयिता) स्त०१, श्लो० १११ । (६) मनुः (स्मृतिविशेषकर्ता ऋषिः) स्त० ३, १६ ।
(७) व्यासः ( अष्टादशपुराणीप्रणायकतया विश्रुतो महर्षिः) स्त. १, ७५, ११, ४७ । प्रन्थस्यास्य दर्शनविषयत्वात् , तत्रापि च पद्यबद्धसंदर्भत्वाद् निसर्गापतितं काठिन्यम् , इति स्वभ्यस्तवतामप्यपरनिबन्धान् नातिव्युत्पन्नप्रज्ञानां जनानामथ च संक्षेपतस्तदर्थाधिगममाकाङ्क्षतां स्वाभीप्सितनिष्पत्तये स्वल्पमपि सहकारिणमन्तरेण नान्यः कश्चन सरलः पन्था इति विज्ञाय परहितनिरतो ग्रन्थकारस्तदुपकारकरणवासितान्तःकरणः स्वयमेव पदार्थमात्रावबोधिनी लघीयसी टीकामपि निर्ममे, या स्तोकेनैव कालेनास्यैव ग्रन्थस्य द्वितीयविभागरूपेण प्रकटीभविष्यन्ती प्रभविष्यति तदवलोकनमनोरथरथस्थितान् कृतार्थयितुमार्थिकान् कृतिनः । । सत्त्वेऽपि तस्या दिमात्रप्रदर्शनप्रवणत्वात् , मुलग्रन्थस्य पुनरेतस्येदृशासदृशश्लाघनीयपद्धतिप्रतिबद्धत्वेन कर्कशतर्कसंपर्काङ्कितत्वेन चातिसूक्ष्मगभीराशयपरिपूर्णत्वाद् याथार्थेन भावार्थमात्मसाच्चिकीर्षन्तोऽपि सन्तो न समर्थीभवन्ति संपादयितुमात्मीयाभिमतमर्थम् , इत्युपचिकीर्षमाणस्तान्
COACHCREAK
Jain Education themational
djainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 902