Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(M
किञ्च, 'रहस्य-पदाङ्कितास्तेन शतमेकं ग्रन्थाः प्राणायिषत इत्यपि श्रूयते । एतच्च यदि
"पूर्व न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधै
ायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशु
स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥" इति तर्कभाषाया ग्रन्थकद्वाचमेव संवादरूपामनुभवद् भवेचेत् प्रमाणतासंसर्गि, शक्नोति भवितुम् । मा भूद् वा रहस्यपदलाञ्छितानां | शतस्य ग्रन्थानामियं संवादः, इतरसहकृतानां तु तेषां ग्रन्थकृत्कृतग्रन्थानां शतत्वं प्रमाणदायेन केन निरोढुं तीर्यते ।।
· दर्शितनामसु च पुस्तकेषु सर्वाणि गीर्वाणवाणीमलङ्कृतवन्ति, त्रिचतुराणि तु प्राकृतगाथाबद्धमूलान्यपि प्रायः संस्कृतस्वोपज्ञटीकाभिरन्वितानि । एतदतिरिक्तानि टीकाकाररचितानि गूर्जरभाषायामप्यनेकानि ग्रन्थरत्नानि स्तुति-चरित्र-विचारो-पदेशप्रभृतीन् विविध विषयान् पद्यबहुलेन ४ गद्येन सरसमुपवर्णयमानानि, यानि महात्मनोऽस्य संस्कृतादिभाषानभिज्ञजनोपकारकी करुणां देशभाषानुरागं च निवेदयितुं प्रभूष्णूनि, अद्यत्वेऽप्युपलभामहे ।
यद्यप्येतेषु टीकाकाररचितेषु संस्कृतप्राकृतग्रन्थेषु कतमश्चादिमः, कतमश्चान्तिम इति विभागशः प्रत्येकं पौर्वापर्येण विनिश्चयो न शक्यते
१ भाषारहस्यखोपज्ञवृत्ती प्रथमगाथापातनिकास्थम्-"रहस्यपदाहिततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य-स्याद्वादरहस्यादिसजातीयं प्रकरणमिदम्"। इतीदमुपजीव्य संभवतः परैरुक्तं शतकविधानं श्रुतिकर्म ।
ARROCHORRORSCRCAUSA
Jain Education
For Private & Personel Use Only
S
ainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 902