Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विस्तरतो प्रन्थाशयमधिगमयितुं व्यररचत् सार्धचतुर्दशश्लोकसहस्रमानां स्याद्वादनिर्बाध सिद्धान्ताप्राप्तपूर्व फलास्वाददायकत्वेन यथार्थनामां स्याद्वादकल्पलताभिधानां महीयसीं टीकां वाचककदम्बकावतंसः श्रीमान् यशोविजयो महोपाध्यायः, यस्य शैशवादेव गृहीतजिनपतियतिव्रतस्य निजनिष्प्रतिमप्रतिभाप्राग्भारेण क्रमशो विगाहितागाधपारगागमापारपारावारस्य, द्वादश वर्षाणि वाराणसीमधितनुषः पुनरधीतप्राच्य नव्यप्रणालीकनिः शेषदर्शनसिद्धान्तसंघातस्य स्वीयानवद्यविद्या विभवविस्मितैर्वाराणसेयविबुधविसरैः 'न्यायविशारद' - इत्याद्युपनामभिर्विभूषितं नाम ।
टीकाकृत: सत्तासमयस्तेनैव निजेषु ग्रन्थेषु स्वयमुल्लिखितत्वेन, अन्यैरपि बहुभिः प्रमाणैर्निष्टङ्कितत्वेन च विक्रमात् सप्तदशशताब्दीपश्चाद्भागरूपोऽष्टादश्याश्च तस्याः पूर्वतनो विनिर्णीत एव । न्यायविशारदेनानेन तत्तद्विषयान् हृदयङ्गमशैल्या प्रतिपादयन्तो भूयांसो ग्रन्था विरचया
१ यथा गूर्जरभाषामये वीरस्तवनेः
"इंदलपुरमा रहिय चोमासुं धर्मध्यान सुख पायाजी संवत् सत्तर तेत्रीशा (१७३३) वर्षे विजय दशमी मन भायाजी ॥” २ श्रीमानविजयोपाध्यायानां धर्मसंप्रहस्तेन परिशोधितः यथाहुस्त एव तत्प्रशस्तीः
" सतर्क कर्कश धिया खिलदर्शनेषु मूर्धन्यता मधिगतास्तपगच्छधुर्याः काश्यां विजित्य परयूथिकपर्षदोऽभ्या विस्तारितप्रवर जैनमतप्रभावाः ॥ १० ॥ तर्कप्रमाणनयमुख्य विवेचनेन प्रोद्बोधितादिममुनिश्रुत केवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या प्रन्थेऽत्र मप्युपकृतिं परिशोधनाद्यैः ॥ ११ ॥” धर्मसंप्रहनिर्माणसमयश्च
Jain Educamational
"वर्षे दिग्गज गुणमुनिचन्द्र ( १७३८) प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे यन्नः सफलोऽयमजनिष्ट ॥ १३ ॥” इति प्रशस्तिपद्ये स्वयं ग्रन्थकृता निरूपितः । एवं
“धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि साहाय्याद् बुध ऋद्धिनामविमलः संवेगमार्गस्थितः " इत्यादीनि विबुधविमलसूरिरचित सम्यक्त्वपरीक्षायुकान्यपि दर्शितटीका कृत्समय संवादकप्रमाणानि प्रसिद्धानि, स्थलाभावेन तु नात्र निदर्शितानि ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 902