Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ शा० स० ॥६॥ Jain Education (७) प्रकाशकद्वारोपलब्धम्, राजनगरडेलाभाण्डागारस्य प्राचीनम्, अत्यशुद्धम्, संज्ञितम् । तदेवमिमानि सप्त हस्तादर्शपुस्तकानि अन्यानि चानुषङ्गापेक्षितानि तान्युपयुज्य, अत्याज्यपाठभेदानुपदर्शितसंज्ञाभिरधः संन्यस्य, प्रसङ्गापादितप्राकृतपाठान् संस्कृतकृत्या परिष्कृत्य, विषमस्थलानि टिप्पण्यादिना विशदीकृत्य, कारिकाश्लोकाक्षरानुक्रमण्या विभूष्य च महीयसा प्रयासेन संपादितेऽस्मिन् सवृत्तिके ग्रन्थे, उररीकुर्वन्तु नयनार्पणायासममानमानसा मनस्विनः, निपुणं व्यापारयन्तु मनांसि सर्वदर्शनतत्त्वमुपलिप्सवो व्युत्पित्सवः, सूक्ष्मेक्षिकया परीक्षन्तां तीर्थमन्तव्यानां याथार्थ्यायाथार्थ्ये व्युत्पन्नाः, अक्षुण्णमुत्क्षिपन्तु युक्तिविरहकलुषितानि तानि क्षपितपक्षपाता विचक्षणाः, सततं निषेवन्तां सन्यायपूतं भगवदर्हदर्शनसुधासारसौहित्यमक्षतदक्षताः क्षेमाकाङ्क्षिणः प्रेक्षावन्तः, वितन्वन्तां चैवं परिश्रममिमं मामकीनं फलेग्रहिम् । अन्ते, ईदृशाप्रतीकाशग्रन्थरत्नप्रकाशनतः प्रादुर्भवन्तमभ्रान्तमानन्दसंदोहं प्रकटीकृत्य, तन्निबन्धनतामनुवानाय श्रेष्ठि श्रेष्ठाय श्रीयुतदेवचन्द्राह्नाय यस्य चलाचलवस्तुतो निश्चलकुशलसंसर्गिफलमासादयतः परमार्थस्वार्थसाधकेनानन्यादृशेन वदान्यतागुणेन परिणतमिदं संपादनं भवदभिमुखीकर्तुं समर्थः समजनिषि, अनेकशो हार्दिकान् धन्यवादान् वितीर्य, सानुनयमभ्यर्ध्य च 'निसर्गदोषसहकृताः स्खलना दुर्निवारा:' इति | स्वभावोपनतास्ताः क्षन्तुं प्रकृतिपवित्र चरित्रान् सज्जनान् समाप्नोति लघीयसीमिमां प्रस्तावनाम् tional शास्त्रविशारद जैनाचार्य श्रीमद्विजयधर्मसूरीश्वरचरणारविन्दभ्रमरायमाणो न्यायतीर्थ हरगोविन्दः । For Private & Personal Use Only प्रस्ता० ॥ ६॥ vjainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 902