Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailassagarsuri Gyanmandir विषय गाथाङ्ग पत्राङ्क. १६ जिनमतविधिरत्नविज्ञानदुर्लभता १७ विशुद्धसम्यक्त्वकथनस्यापि.दुलभता २६ १८ उत्सूत्रभाषी गुणविद्यानिलयोऽपि त्याज्य: १९ स्वजनमोहादिना लोका गृह्यन्ते न सुधर्मेण २७ २० केषांचित् धर्मः केषांचित् कामिनी विश्रा मस्थानम् २१ कृत्यतुल्यत्वेऽपि मूढामूढयोः फलविशेषम् २२-२३धर्मश्रवणं अमूढत्वमाप्त्युपायम् । २४ धर्मश्रवणेऽपि सम्यक्त्वादिज्ञान एव तस्य साफल्यम् २५ जिनागमप्राप्तावपि गुरुकर्मणां सम्यक्त्वा___ दिदौलभ्यम् ३३ (२६-२७ जिनोपदिष्टपर्वणामपि धर्मसाधनत्वम् २९ गाथाङ्ग. विषय. पत्राङ्क. २७-२८कुपर्वसु मध्यस्थानामेव संसर्गात् गुणदोपौभवतः३५ २९ सुपर्वकुपर्वभेदेन पर्ववैविध्यम् ३० लक्ष्भ्या वैविध्यम् ३१ गृहीतदात्रोः पापनिबन्धनत्वेन गुणक्षपक त्वं स्यात् ३२-३३परमार्थज्ञाः स्तोकाः तस्य कारणम् ३४ शुद्धमार्गोपदेशकस्य स्वरूपम् ३५ कुगुरुं गुरुबुदयाङ्गीकृताना स्वरूपम् ३६ कुगुरुं त्यजन्तं मूढा निन्दन्ति ३७ कुगुरुसेवानिवारणम् ३८ कुगुरुं गुरुबुदया नमन्ति तच्छलिताः ३९ कुगुरुत्यागदाक्षिण्यमूढतां दर्शयति ४० कुगुरुमूढतादर्शनम् ARCHAEO For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 282