Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरण ।
॥ अथ षष्ठिशतकमूलगाथानां संस्कृतानुवादः॥
संस्कृतानुवाद:
PROMEOCOMOSE
अहंन्देवः, सुगुरुः शुद्धं धर्म, च पञ्चनमस्कारः । धन्यानां कृतार्थानां निरन्तरं षसन्ति हृदये ॥१॥ यदि न कुरुषे तपश्चरणं, न पठसि, न गुणयसि,ददासि नो दानं । तदा पतावन्न शक्नोषि यद्देव एकः अर्हन्नेव ॥ २ ॥ रे जीव ! भवदुःखानि पक एष हरति जिनमतः धर्मः । इतरान् प्रणमन् शुभ(सुख)कार्ये मूढ ! मुषितोऽसि ॥३॥ देवः दानवैश्च श्रुतः मरणात् रक्षितः कोऽपि । दृढीकृतजिनसम्यक्त्वाः बहवोऽपि अजरामरं प्राप्ताः॥४॥ यथा कोऽपि वेश्यारक्तः मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिताः गतमपि न मणन्ति धर्मनिधिम्।।५।। लोकप्रवाहे सकुलकमे यदि भवति मूढ ! धर्म इति । तदा म्लेच्छानामपि धर्मः स्थिता च अधर्मपरिपाटी ॥ ६ ॥ लोके राजनीतिः शातं न कुलकमे कदापि । किं पुनः त्रिलोकप्रभोः जिनेन्द्रधर्माधिराज्ये(कारे) ॥ ७ ॥ जिनवचन वेदिनामपि जीवानां यत् न भवति भवविरतिः । तत् कथं अविज्ञानां मिथ्यात्वहतानां पार्श्व ॥ ८॥ विरतानां अविरतान् जीवानू दृष्ट्वा भवति मनस्तापः । हा हा कथं भवकृपे बड़न्तः पश्य नृत्यन्ति ॥ ९ ॥ आरम्भजे पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत् पुनः मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ १० ॥ जिनवराज्ञाभऊं उन्मार्गोत्सूत्रलेशदेशनजम् । आज्ञाभ पापं तस्मात् जिनमतः दुष्करः धर्मः ॥ ११ ॥ जिनवराशारहित वर्धयन्तीऽपि केऽपि जिनद्रव्यम् । डन्ति भवसमुद्रे मूढाः मोहेन अज्ञानिनः ॥ १२ ॥ कुग्रहग्रहग्रहीतानां मुग्धः यः ददाति धर्मोपदेशम् । स चर्माशीकुक्कुरवदने क्षिपति कर्पूरम् ॥ १३ ।। रोषोऽपि क्षमाकोषः सूत्र भाषमाणस्य धन्यस्य उत्सूत्रेण क्षमापि च दोषः महामोह(स्य)आवासः ॥ १४ ॥ एकोऽपि न संदेहः यत् जिनधर्मेऽस्ति मोक्षसुखम् ।
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 282