Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra पत्राङ्क. गाथाङ्क विषय. ६४श्रद्धानाभावात् बहुमुनिलोकेऽपि सम्यकत्वं नास्ति ६३ ६५ उत्सूत्र भाषकस्य मिध्यादृष्टित्वम् १९६६-६७ परिणत जिनवचनानां लोकप्रवाहधर्मो नचरितमिव प्रतिभावि ६३ ६४ ६८ लोकप्रवाहात् सम्यक्त्वरहिताञ्चलन्ति ६५ ६९ लोकमवाप्रेरिता जिनमत निन्दामपि कुर्वन्ति ६५ ७० यो जिनभक्तः सन् सद्विधिं न वेत्ति तं प्रति बोधवचनम् ७१-७२-७३-७४ मिथ्यात्विनां मूढता ७५ न्यायमजानानमूढलक्षणम् ७६ मिथ्याविनां धर्मलक्षणम् ७७ यः कुटुम्बस्वामी मिथ्यात्वं प्ररूपयति तस्य दोषः www.kobatirth.org ६६ ६६-६७ ६८ ६८ ६९ गाथाङ्ग. विषय. ७८ मिध्यात्वरूपकस्य दृष्टान्तमः ७९ मिथ्यात्वात् कुटुम्बं विरला उद्धरन्ति ८० मिथ्यात्वोदयाद् जिनदेवं न पश्यन्ति ८१ मिथ्यात्वरतादीनां अजातत्वमेव वरम् ८२ व्यन्तराणां वेश्यादिसाम्यत्वम् ८३ सन्मार्गगमनोपदेशः ८४-८५ उन्मार्गगमने दोषाः ८६ सम्यक्त्वनां विघ्नोऽपि उत्सवः ८७ मरणान्तेऽपि सम्यक्त्वात्यागस्य कारणम् ८८ सम्यक्त्वस्य फलम् ८९ सम्यक्त्वत्यागे धनं नेच्छन्ति ९० जिनपूजाविधिः ९१ जिनाइया धर्मः कर्त्तव्यः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्राङ्ग. ७० ७१ ७१ ७२ ७२ ७३ ७३-७४ ७४ ७९ ૮. ८० ८० ८१

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 282