Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥५॥
विवय.
९२ तत्वज्ञापकस्य लक्षणम्
९३ तवज्ञानसामग्र्यां सत्यामपि तवं न जानाति तदोषाः
गाथाङ्ग
९४-९५ श्रवणस्य गुणः
१९६-९७ उपदेशस्य निन्दायां दोषाः
९८ दुःखस्य कारणम
९९ जिनादेशा करणे दोषः
१०० जिनवचनविराधनाप्रकारम
१०१ शुद्धधर्मदातुः प्रशंसा
१०२ गुणदोषे माध्यस्थ्यम्
१०३ जिनेन्द्रवचनग्रहणम्, अन्यस्य त्यागः १०४ जिनेन्द्रवचनग्रहणे न रागद्वेषः
१०५ जिनवचनरताः गुरवः
पत्राक
८१
૮૨
८२-८३
८४
८५
८५
८६
८७
८८
८८
८९
८९
www.kobatirth.org
गाथाङ्ग.
विषय,
१०६ सुगुरौ आग्रहस्य कारणम्
१०७ श्रीजिनवल्लभगुरुस्तुति:
पत्राङ्ग
९०
९०
१०८ सुगुरुवचनाद् न सम्यक्त्वं तस्य दृष्टान्तम् ९१ १०९ पापादवितानां धिक्कारः
९१
११० पापानां स्नेहस्यलक्षणम
१११ शोके दोषाः
११२ सुगुर्वादीनां दुर्लभत्वम्
११३ सुगुर्वादीनां दुर्लभत्वे कारणम्
११४ जिनसमयविदां महादुःखदर्शनम्
११५ सम्यक्त्व पालकानां स्तोकत्वम्
११६ सम्यक्त्वं विना अन्य सर्वम किञ्चित्करम
११७ धर्मज्ञानां नोन्मार्गगामिषु कोप:
११८ बालानां बालत्वदर्शनम्
For Private and Personal Use Only
९२
९२
९२
९३
९३
९४
९५
९६
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण ॥
सूचीपत्रम्
॥ ५ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 282