Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 12
________________ ( ५ ) श्रीमद्विजयलावण्य सूरीश्वरस्य प्रशिध्येण तथा विद्वयं पण्डितजनादरभरणाकदर्य-सर्वशास्त्रज्ञानवानदक्ष श्रीमद्विजयदक्षसूरीश्वरस्य सहोवरेण पट्टधरेण शिष्येण सरलस्वान्तेन तीर्थङ्करचरित्राद्यनेक ग्रन्थसर्जकेन सदाचारविचारवंदुष्यसाधुतादिगुणः समलङ्कृतेनान्वर्थनामधेयश्रीमद्विजयसुशीलसूरिणा कृतः सर्वबोधगम्यः सरलतमोऽयं षड्दर्शन दर्पणाख्यो ग्रन्थः पाठकानां पुरत: प्रमोदाय समुपस्थितः । तदनेन ग्रन्थेनोपरि समुद्दिष्टदर्शनानां सर्वेषामेव प्रसिद्ध पदार्थानां बोधः सुखेनाध्येतृणां भवत्विति मनसिकृत्य सज्जातो ग्रन्थसर्जकस्य प्रयासः प्राशस्त्यमञ्चत्येव समन्तादित्यलं बहुना विज्ञेषु इति विद्वज्जाभिधेयः । विक्रम संवत् २०३२ मा. (वरिष्ठाध्यापकः) कात्तिक शुक्ल पूर्णिमायाम. व्या. सा. आ. तर्कतीर्थः सो. रत्न शिक्षा शास्त्री . मङ्गल दिने. ) ग्राम० सांढा पो. सिरसीया(परिहार) ___ जि. सीतामढ़ी। दि. १८-११-१९७५. (सम्प्रति-जोधपुरस्थः)

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 174