________________
रोः उपसर्गात् । कृ ५।३३ ३०७ र-ए-णां संख्यानाम् । ना ११४४ ३६ हाभ्यामह वा व्यजनम् । ४।२१ २० लङ्गि-कम्प्योः ।
आ ९.५२ २४४ 'लघु'आदेः इकः । त २।३० ३३४ लघुस्वर-घि
ना ९।३८ १३२ लघोः उपान्त्यस्य । आ ८।३९ २३१ लघोः दीर्घः अस्वी आ ४.२८ १७९ लघोः व्यञ्जनात्। आ ६।५३ २१२ 'लभू'आदिभ्यः । कृ ५।८८ ३१५ लभः ।
आ ५.३० १९१ ललाट-वात।
कृ २।४२ २७० लवणात् अः । त ९।४ ३६१ लषादेः वा ।
आ १०॥३१ २५१ लषः अपात् च । कृ ४।१८ २८६ लषि-पति-पदिभ्यः ।। कृ ४.३ २८४ 'लिम्'आदि।
आ ५।२५ १९१ लियः वा स्नेह
आ ९।२१ २३९ लि-लौ ।
५।१४ २३ 'लिह'आदिभ्यः । कृ ११३३ २६० लोङ-लिनोः वा । आ ९८ २३८ लुग् गित् ।
ना १३ लुग बहुलं ।
आ ५९० २०१ 'लुप'आदेः गर्यो । आ ६९ २०५ लुभिः-अञ्चेः विमोह। आ ७।२२ २२० लति आल ।
३.१९ १४ लुदितः ।
आ १०।१९ २४९ लोक-सर्वलोकात् । त ९।१६१ ३८८ लोकाद् वर्णक्रमः ।
१।२ लोम्नः अपत्येषु । त ११/११ ४०८ 'लोहित आदि।
ना ५।६० ८५ लः लक् ।
आ ९।२२ २४० वः ।
आ ४।६१ १८४ वः विधूनने।
आ ९।१७ २३९ वक्ति-असू-ख्यातेः ।। आ १०॥२१ २५० वचेः अनाम्नि । आ ८।३१ २३० वचेः उम् ।
आ १०२ २४७ वञ्च-संस-ध्वस। बा ४१२० १७७
वद-व्रज-लः ।
आ ५।१३ १८९ वदः अपात् ।
आ २०६७ १६३ चनि आङ् पञ्च। आ ८२५ २२९ व-मि अपिति। आ ८५८ २३४ व-मोः वा ।
आ ५१७७ १९९ वयः-अनुद्यमे । कृ २।२४ २६८ वयेः यः परों।
ओ ४.६० १८४ वरतन्तु-तित्तिरि। त ११३३७ ४१२ वरिवस्-तपस्।
आ ३।१६ १६८ वरुण-इन्द्र।
ना ५।४२ ८१ वाद् उत्रः स्वरे। ४७ १७ वये अप-परिणा । ना ७१३२ १०४ वर्ण-दृढ'आदि। त २।२५ ३३३ वर्ण-मास-भ्रातृ। ना ९।३९ १३२ वर्णाद् ब्रह्म। वर्णी वुञ् ।
त १०६४ ४०० वर्तमानसमीपे।
कृ ४१८८ २९९ वर्तमाना ।
आ ११४ १४४ वर्षविप्ने अवा। कृ ५।४१ ३०८ वर्षा-कालेभ्यः । त १०७५ ४०२ वर्षात् अः च वा त ९।८४ ३७५ वलि-तुण्डि-बटेः भः । त ७।३८. ३४६ वश-रण-गमि। कृ ५।४७ ३०९ वशि-व्यचि-व्यधि आ ४१४२ १८१ वश्य-पथ्य-वयस्य। त ८॥२२ ३५४ वसनात् ।
त ९।१३० ३८२ वस्न-क्रय-विक। त ९।२२ ३६३ वह-अभ्रात् लिहः । कृ २१४१ २७० वहति रथ।
त ८९ ३५३ 'वह'-'पुर' 'प्रस्थ त १०।२७ ३९४ वहेः प्रवेयः ।
ना ६०१२ ९० वा अकर्मकात् ।
आ २१७३ १६४ वा अणः ।
त ९।१३९ ३८४ वा अणु-माषाभ्याम् । त २।१२ ३३० वा अतोः इकः
त ९।१२७ ३८२ वा अद्रेः।
ना २१९ वा अनुपसर्गात् क्रमः । आ २।३१ १५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org