Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 632
________________ ७. मलय० शब्दानुशासने व्यापृतानि 'परिभाषा सूत्राणि परिभाषा पृ. सूत्रांक ३९ १ अदादि - अनदायोः अनदादेः एव ग्रहणम् २ अर्थवद्ग्रहणे नानर्थकस्य ३ असिद्धं बहिरङ्गम् अन्तरङ्गे ४ एकदेशविकृतस्य अनन्यत्वात् ५ तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तम् च पञ्चैतानि न यपि ॥ ६ नामग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् ७ नित्य - अनित्य-अन्तरङ्ग - बहिरङ्ग उत्सर्ग- अपवादेषु अन्तरङ्ग - अपवादा एव लोके बलवन्तो रूढाः ८ पर्जन्यस्येव लक्षणस्य प्रवृत्तेः ९ प्रकृति - प्रत्यययोः प्रत्ययकार्यं बलीयः १० प्रकृतिवद् अनुकरणम् ११ मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् १२ समासार्थात् समासान्तः १३ सन्निपातपरिभाषा ८. मलय० पद्यम् १ अथाह वर्णी • २ अथोऽव्याद्० ३ अभूवन् तापसाः ० : पारिब्रज्यं तदाऽऽदत्त० ४ अहोऽयं निभृतः पक्षी० ५ एति जीवन्तम् आनन्दः ६ उपायंस्त • Jain Education International १८७। ४। ३३| २६। १९। १६| ३९॥ ११॥ ४३। ३०| 91 ६। १४| For Private & Personal Use Only ५०१ २६६॥ ६२। २८| २७१ २६८। ९। १८८ ३। ३। १३। ૧૬। ११। ११॥ १८| ११॥ ३७ १५३॥ २७६। । ३०१ ४१ ३७॥ २५॥ 2 ६२॥ शब्दानुशासनवृत्तौ आगतानि विशिष्टानि पद्यानि पृ० सू० वृ० २७९ ३० १६ ५ २७९ २७ १७ ५ ९२ १८ १५८ ४२ विक्रमीयषोडशशताब्द्याम् अमदाबादनगरे श्रीमहंसगणिना रचिते यशोविजय जैनप्रन्थमालायां काश्यां प्रसिद्धि प्राप्ते न्यायसंग्रहे १ यानि यानि परिभाषासूत्राणि लब्धानि तानि तानि तत्तत्स्थाने सूचितानि । www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640