Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
७. मलय० शब्दानुशासने व्यापृतानि 'परिभाषा सूत्राणि
परिभाषा
पृ. सूत्रांक
३९
१ अदादि - अनदायोः अनदादेः एव ग्रहणम्
२ अर्थवद्ग्रहणे नानर्थकस्य
३ असिद्धं बहिरङ्गम् अन्तरङ्गे
४ एकदेशविकृतस्य अनन्यत्वात्
५ तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तम् च पञ्चैतानि न यपि ॥
६ नामग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम्
७ नित्य - अनित्य-अन्तरङ्ग - बहिरङ्ग उत्सर्ग- अपवादेषु अन्तरङ्ग - अपवादा एव
लोके बलवन्तो रूढाः
८ पर्जन्यस्येव लक्षणस्य प्रवृत्तेः
९ प्रकृति - प्रत्यययोः प्रत्ययकार्यं बलीयः
१०
प्रकृतिवद् अनुकरणम्
११ मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्
१२ समासार्थात् समासान्तः १३ सन्निपातपरिभाषा
८. मलय०
पद्यम्
१ अथाह वर्णी •
२ अथोऽव्याद्०
३ अभूवन् तापसाः ० : पारिब्रज्यं तदाऽऽदत्त०
४ अहोऽयं निभृतः पक्षी०
५ एति जीवन्तम् आनन्दः
६ उपायंस्त •
Jain Education International
१८७।
४।
३३| २६।
१९। १६|
३९॥ ११॥
४३।
३०|
91
६।
१४|
For Private & Personal Use Only
५०१
२६६॥
६२।
२८|
२७१
२६८।
९। १८८
३।
३।
१३।
૧૬।
११।
११॥
१८|
११॥
३७
१५३॥
२७६।
।
३०१
४१
३७॥
२५॥ 2
६२॥
शब्दानुशासनवृत्तौ आगतानि विशिष्टानि पद्यानि
पृ० सू० वृ०
२७९
३०
१६
५
२७९
२७
१७
५
९२
१८
१५८ ४२
विक्रमीयषोडशशताब्द्याम् अमदाबादनगरे श्रीमहंसगणिना रचिते यशोविजय जैनप्रन्थमालायां काश्यां प्रसिद्धि प्राप्ते न्यायसंग्रहे १ यानि यानि परिभाषासूत्राणि लब्धानि तानि तानि तत्तत्स्थाने सूचितानि ।
www.jainelibrary.org
Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640