Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
३८
सूत्रांक
१३
१४
५३
८६
१२१
६. वार्तिकानां सूची
वातिकम् णोऽसोः रविणागः । अन्तरः अयन-हनो देशे । जातिवाचिनः पाककर्णपर्णवालान्ताः । असत्काण्डप्रान्तशतएकअञ्च्पूर्वाः पुष्पान्ताः । असम्भस्त्राअजिनएकशणपिण्डपूर्वाः फलान्ताः अनपूर्वः मूलान्तः। समानआर्यकृतपापअवरमामकभागधेयमेषजसुमङ्गलाः संज्ञायाम् । कुशकामुककटकबरकुण्डगोणभाजस्थलनागाः यथासंख्यम् आयसमैथुनेच्छुश्रोणिकेशपाशअमत्रआवपनश्राणअकृत्रिमस्थूलेषु । कालशबलसारङ्गपिङ्गलकल्माषाः वर्णे । नीलः प्राणिओषध्योः । रेवतरोहिणी नक्षत्रे । भोजसूतयोः अन्त्यस्य ष्यङ् यथासंख्यम् क्षत्रियायुवत्योः आख्यातम् आख्यातेन सातत्ये । क्तं नादिभिन्नैः । सेट न अनिटा। गतप्रत्यागतआदयः । शाकपार्थिवआदयः। अल्पार्थे प्रतिना । परिणा अक्षशलाकासंख्यं ते अन्यथावृत्ती अभिप्रती लक्षणेन आभिमुख्ये । दैर्घ्य अनुः । समीपे च। यावत् अवधारणे। शयवासिवासेषु । कालवाचिनः तनतरतमकालेषु । अपः योनिमतिये । नमः । नगः अप्राणिनि वा । एकाद् अन्नअद्रौ । निप्रतेः अयतौ। परेः घअङ्कयोगे।
१२२
५२
१३९
२००
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640