Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 634
________________ . ९७ ९. तत्तत्सूत्रवृत्तौ निर्दिष्टानि अलब्धानि सूत्राणि अलब्धसूत्रम् पृष्ठम् सूत्राङ्क: प्राक् पञ्चमी १७ प्रत्ययः प्रकृत्यादेः २६ लुचि उसः अपत्ये प्रमाणीसंख्यात् डः । १२४ वुणवुचोः अकः वा अन-अकस्य ३१२ अभिनः अणू ३१४ संख्याअव्ययसर्वअंशात् ३७५ इ वृद्ध अतः वाहनात् राष्ट्रराज ४१. ३९९ * mat १०. श्रीमलयगिरिशब्दानुशासने समुद्धृतानि विशेषसंज्ञावाचकपदानि पृ० अङ्गम् जैनपरम्पराप्रसिद्धम् अङ्गसूत्रम् । ३८५ ४१७ पद अङ्गसमापनीयम् अष्टकं पाणिनीयं सूत्रम् अष्टकाः पाणिनीयाः अहीवती आङ्गविद्यः ४१७ जैनपरम्परायाम् अङ्गविद्या (अंगविज्जा)नामकः अतिप्राचीनः गन्थः अधुनैव प्राकृतटेक्स्टसोसायटीद्वारा मुद्रितः २५८ १२१ "आचार्यः श्रीहेमचन्द्रः इति शाकटायनम् अमोघवर्षनृपस्य समसमयी यापनीयगणे जैनाचार्यः शाकटायनो वैयाकरण: एतन्नामकं विलुप्तम् जैन-अङ्गसूत्रदृष्टिवादस्य अंशरूपम् शास्त्रम् उत्पादाख्ये पूर्वे ec कपीवती Jain Education International For Private & Personal.Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640