Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 637
________________ ११. जैनपरम्परायां प्रसिद्धाः केचित् शब्दाः आवरणक्षय-उपशमजम् जैनपरम्परायां प्रसिद्धानि ज्ञानावरणादीनि कर्माणि आवरणानि तेषां क्षयः उपशमो वा तेन जातम् । जैनभिक्षोः विशिष्ट लक्षणम् "युगमात्रार्पितदृष्टिसंयुतः भिक्षुरुच्यते" श्राद्धन संस्तवः अन्यदृष्टे: जैनपरम्परायां 'श्रावक'शब्देन प्रतीते अर्थे जैनेतरधर्मानुयायी अन्यदृष्टिः तस्य परिचयःसंस्तवः । पृ० ३९। शुद्धिपत्रकम् अशुद्धम् शुद्धम् ना. सू० नाम्नि द्विती. पा. सू०। १२।१टिप्पणे ना. सू० ना. सू० पुंवञ्च अन्यतः [ष० सन्धिः सू०१५] पुंक्च अन्यतः [ना० प्र० पा० सू० १५] ४८ ६४ । स च यश्च यौ स च चैत्रश्च तौ । स च यश्च यौ । १२७॥ ७। इति कथ कथ. इत्यादि इति कथं कथयितु २६ चतुर्थे शक्तः ? इति चेत् टिप्पणे न, अत्र सूत्रे पूर्वस्य अन्तिमायां 'सक्'पदस्य अनुवर्तनेऽपि यत् पुनः 'स' विधानम् तदेव सकारादेशस्य सूचकम् । ति-ष्-णां संख्यानां ष्णुकू । 'ति-पू-णां संख्यानां *लुक् ६० ष्णुगू भवति लुग भवति टिप्पणे १ ष्णुक इति पाठान्तरं पा० पुस्तके। पकौ पूर्वा पूर्वाः उतर. भशाः उत्तर० आशी अ . सेट १३४ १४५ १७५ २०८ २१९ २३८ २४२ २४२ त्अपा प्रयाक्तुः डे. अपात् प्रयोक्तुः शास शासू Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640