Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
२७८ १५
| कलिङ्गान् । कलिङ्गेषु कालिदासम् कुमारपाल: 'गालवादयः चर्मण्वती
२७८
एतन्नामानः वैयाकरणाः केचित् एतन्नाम्नी नदी 'चंबल' इति नाम्ना मध्यप्रदेशे साम्प्रतम् ख्याता
१३
दशार्णा नदी दशा! जनपदः दैववाचक नन्द्यध्ययनम् दैववाचकं नन्द्यध्ययनम् द्रव्यपर्यायीयम्
४११
ا
س
س
४१७ ३०४ २७८
द्रुमपुष्पः । द्रुमपुष्पीयः द्वादशकं मलयगिरीयम् द्वादशका मलयगिरीयाः द्वादशाङ्गस्य विस्तरः
निस्वपद्रके । निस्वपके
जैनतत्त्वविचारधारायां द्रव्यपर्यायौ सुविश्रुतौ तौ आश्रित्य यद् रचितम् तत् जैनपरम्पराप्रसिद्ध दशवैकालिकसूत्रे प्रथमः अध्यायः। द्वादशसंख्यापरिमितम् श्रीमलयगिरिप्रणीत शब्दानुशासनम् या जैनपरम्परायां प्रसिद्धा द्वादशाङ्गी एतन्नामा कश्चिद् ग्रामः सौराष्ट्रदेशे, प्रायः स च 'नेसडी' इति नाम्ना प्रसिद्धः अथवा निसावदर निसापादर निसोदर इत्येतैरपि नामभिः प्रसिद्धः स्यात् । एतद्विषये स्पष्टं न ज्ञायते ।
३८०
नैशम्
।
नैशिकम् ।
जैनपरम्पराप्रसिद्ध 'निशीथ'नामकं छेदसूत्रम्
४११ १४२
पाणीनीयम् किष्किन्धा पुण्डरीकम् अधीयन्
२८१
पर्वतगुहा विशेषनामवती जैनपरम्परायां 'सुत्रकृत'अङ्गं नाम शास्त्र प्रसिद्धम् तस्य द्वितीये श्रतस्कन्धे पुण्डरीकं नाम अध्ययनम् ।
४१२ ४१०.
भागवतम् माद्रबाहवाणि उत्तराध्ययनानि भुवनसुन्दरी मलयगिरिः मस्करी परिव्राजकः
तन्नामा कथाग्रन्थः
१४२
'मक्खलि'नाम्ना 'मंखलि'नाम्ना वा प्रसिद्धः नियतिवादी गोशालको नाम तीर्थकरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 633 634 635 636 637 638 639 640