Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 635
________________ २७८ १५ | कलिङ्गान् । कलिङ्गेषु कालिदासम् कुमारपाल: 'गालवादयः चर्मण्वती २७८ एतन्नामानः वैयाकरणाः केचित् एतन्नाम्नी नदी 'चंबल' इति नाम्ना मध्यप्रदेशे साम्प्रतम् ख्याता १३ दशार्णा नदी दशा! जनपदः दैववाचक नन्द्यध्ययनम् दैववाचकं नन्द्यध्ययनम् द्रव्यपर्यायीयम् ४११ ا س س ४१७ ३०४ २७८ द्रुमपुष्पः । द्रुमपुष्पीयः द्वादशकं मलयगिरीयम् द्वादशका मलयगिरीयाः द्वादशाङ्गस्य विस्तरः निस्वपद्रके । निस्वपके जैनतत्त्वविचारधारायां द्रव्यपर्यायौ सुविश्रुतौ तौ आश्रित्य यद् रचितम् तत् जैनपरम्पराप्रसिद्ध दशवैकालिकसूत्रे प्रथमः अध्यायः। द्वादशसंख्यापरिमितम् श्रीमलयगिरिप्रणीत शब्दानुशासनम् या जैनपरम्परायां प्रसिद्धा द्वादशाङ्गी एतन्नामा कश्चिद् ग्रामः सौराष्ट्रदेशे, प्रायः स च 'नेसडी' इति नाम्ना प्रसिद्धः अथवा निसावदर निसापादर निसोदर इत्येतैरपि नामभिः प्रसिद्धः स्यात् । एतद्विषये स्पष्टं न ज्ञायते । ३८० नैशम् । नैशिकम् । जैनपरम्पराप्रसिद्ध 'निशीथ'नामकं छेदसूत्रम् ४११ १४२ पाणीनीयम् किष्किन्धा पुण्डरीकम् अधीयन् २८१ पर्वतगुहा विशेषनामवती जैनपरम्परायां 'सुत्रकृत'अङ्गं नाम शास्त्र प्रसिद्धम् तस्य द्वितीये श्रतस्कन्धे पुण्डरीकं नाम अध्ययनम् । ४१२ ४१०. भागवतम् माद्रबाहवाणि उत्तराध्ययनानि भुवनसुन्दरी मलयगिरिः मस्करी परिव्राजकः तन्नामा कथाग्रन्थः १४२ 'मक्खलि'नाम्ना 'मंखलि'नाम्ना वा प्रसिद्धः नियतिवादी गोशालको नाम तीर्थकरः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640