Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 636
________________ ११२ मुनीवती याज्ञवल्क्यानि रविणागः रुमण्वान् लाटदेशे वलभ्याः २७८ २९२ तन्नामा गुर्जर देशान्तर्गतः प्रदेशः 'क्लभी' नामक प्राचीनं नगरम् वर्तमाने 'बळा'संज्ञकम, अत्रैव नगरे जैनागमाना लिप्यारूढता जाता। ४१० ४१७ ४०१ वाक्यपदीयम् वासवदत्तिकः वैजयाधिकः ३५० वैमुक्तः जैनपरम्परायां प्रसिद्धः विजयनामा प्रदेशः महाविदेहीयः जैनपरम्परायां प्रसिद्ध आचारागसूत्रे द्वितीयश्रुतस्कन्धे 'विमुक्ति'नामकम् अन्तिमम् अध्ययनम् एतन्नामा प्राचीनो वैयाकरणः एतन्नाम्ना प्रसिद्धानि भर्तृहरिशतकप्रभृतीनि बहूनि पुस्तकानि अथवा जैनपरम्परायां प्रसिद्धानि म्याख्याप्रज्ञप्तिसूत्रस्य प्रकरणानि । चलभीनगरसमीपे जैनादितीर्थरूपः पर्वतः व्याडिशतकः ३८२ ११६ शगुंजयात् शाकटायनम् शान्तिः श्रुतपाल: षात्वणत्विकम् षोडशतमः जैनतीर्थकरः कश्चित् प्राचीनः पण्डितः सिद्धहेमव्याकरणे षविधायकम् णविधायक च स्वतन्त्र प्रकरणम् द्वितीयाध्याये तृतीयपादरूपम् । ४१६ ४११ ४११ सीताहरणीयम् सिद्धसेनीयः ३९१ ४१० ४१७ सैद्धसेनाः सौभद्रः -- सांग्रहमूत्रिकः जैनपरम्परायां अपूर्वक्रान्तिकारकः प्रसिद्धः तन्नामा जैनाचार्यः विक्रमनृपसमसमयी तेन रचितः स्तवः सिद्धसेनीयः श्रीसिद्धसेनाचार्यानुयायिनः षण्नयान् आहुः सुभद्रानिमित्तं कृतः प्रासादः संग्रहो नाम नयः जैनतत्त्वविद्यायां प्रसिद्धः तस्य सूत्र संग्रहसूत्रम् , यः तद् अधीते सः तन्नामक पर्व भाद्रपदमासे शुक्लचतुर्थ्याम् शुक्लपञ्चम्यां वा जनसंघे प्रसिद्धम् जैनतत्त्वज्ञानप्रसिद्धः 'विभज्यवाद' इति अथवा 'भने- ' कान्तवाद' इति नाम्ना प्रसिद्धः सिद्धान्तः सांवत्सरम् १६१ स्याद्वादे - १४२ हरिश्चन्द्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640