Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
३. श्रीमलयगिरिसूरिणा स्वनिर्मितायां कस्यां कस्यां वृत्तौ स्वशब्दानुशासनस्य कानि कानि सूत्राणि उपयोगं नीतानि ? इति प्रदर्शनपरं परिशिष्टम्
[ मुद्रितानाम् अवलोकितवृत्तीनां नामानि - प्रज्ञापनावृत्ति - पिण्डमिर्युक्तिवृत्ति- बृहत्संग्रहणीवृत्तिनन्दि सूत्रवृत्ति - बृहत् क्षेत्रसमासवृत्ति - राजप्रश्नीयवृत्ति-धर्मसंग्रहणीवृत्ति - ज्योतिष्करण्डकवृत्ति - कर्मप्रकृतिवृत्ति - सूर्यप्रज्ञप्तिवृत्तयः ]
सूत्रम्
अकर्तरि
अच्
अजाद्यतः
अतः अनेकस्वरात्
अध्यात्मादिभ्यः अभ्रादिभ्यः
आधारात्
इक्उपान्त्य प्रीकृगृज्ञः कः
इटि चातो लोपः
इतः अक्त्यर्थात् •
इन्द्रियम्
'उदकस्य उदः
मलय० पृष्ठम्
३०३
Jain Education International
२६०
७५। असमानम् ।
३४३॥
४०२। असमानम् । ३४६|
२६५॥
२६१।
२१४। असमानम् ।
७६ ।
३३०१
नास्ति
सूत्रप्रयोगस्थाननिर्देशः
प्रज्ञा० पिण्डनि०
वृ० सं०
नन्दि०
प्रज्ञा •
बृ० सं०
बृ० क्षे० स०
प्रज्ञा •
राजप्र०
प्रज्ञा ०
नन्दि०
33
15
वृ० पृ० ४४ । २८४ । ४७३ ।
वृ०
पृ० १३ ।
वृ०
पृ० २।
वृ०
पृ० ६४।
वृ०
पृ० ४८१३८९ ।
वृ०
पृ० ५।
पृ० ९५।
पृ० ५५०।
पृ० ४७॥
पृ० ४३।
पृ० ६४।
०
For Private & Personal Use Only
वृ०
वृ०
वृ०
कॄ०
""
""
वृ०
प्रज्ञा० पृ० २८५। बृ० क्षे० स० वृ० पृ० २४१।
39
पृ० १|
१. एतत् सूत्रं मलयगिरीये शब्दानुशासने नास्ति एवम् अन्येष्वपि पाणिनीय - चान्द्र - जैनेन्द्र- शाकटायन - सिद्धहेमादिष्वपि नास्ति । परन्तु पाणिनीये " संज्ञायाम् उत्तरपदस्य उदकशब्दस्य उदादेशो भवति इति वक्तव्यम्” इति वार्तिकं ६।३।५७१ सूत्रे विद्यते । बृ० क्षे० स० वृतौ २४१ पृष्ठे अन्तिमपङ्कौ “उदकस्य उदः" इति उदकशब्दस्य उदभावः" इति निर्दिश्य सूत्रमिदं सूचितम् । वृ०क्षे०स० वृत्तिसंपादकेन अत्र स्थाने सिद्धहेम० ३।२।१०४ | इति अस्य सूत्रस्य स्थानं प्रदर्शितम् परम् एतत् न युक्तम् । सिद्धहेमव्याकरणे ३।२।१०४ । इत्येवमङ्केन युक्तम् ईदृशं सूत्रमेव नास्ति । तथा यद्यत्र सिद्धमसूत्रस्य निर्देशो दर्शनीयः तदा ३।२।१०७१ इत्येवम् अङ्कसूचनं युक्तियुक्तम् । ३।२।१०४ । इति अङ्काङ्कितं तु सूत्रं 'कालोद' शब्दं साधयितुं केनापि प्रकारेण न समर्थम् । आचार्येण मलयगिरिणा बृ०क्षे०स० वृत्तिं विदधता पूर्वोक्तं वार्तिकं मनसि संस्मृत्य कदाच “उदकस्य उदः" इत्येवं नवीनमेव सूत्रं प्रकल्पितम् इति संभावना नानुचिता ।
www.jainelibrary.org
Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640