Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 626
________________ ३. श्रीमलयगिरिसूरिणा स्वनिर्मितायां कस्यां कस्यां वृत्तौ स्वशब्दानुशासनस्य कानि कानि सूत्राणि उपयोगं नीतानि ? इति प्रदर्शनपरं परिशिष्टम् [ मुद्रितानाम् अवलोकितवृत्तीनां नामानि - प्रज्ञापनावृत्ति - पिण्डमिर्युक्तिवृत्ति- बृहत्संग्रहणीवृत्तिनन्दि सूत्रवृत्ति - बृहत् क्षेत्रसमासवृत्ति - राजप्रश्नीयवृत्ति-धर्मसंग्रहणीवृत्ति - ज्योतिष्करण्डकवृत्ति - कर्मप्रकृतिवृत्ति - सूर्यप्रज्ञप्तिवृत्तयः ] सूत्रम् अकर्तरि अच् अजाद्यतः अतः अनेकस्वरात् अध्यात्मादिभ्यः अभ्रादिभ्यः आधारात् इक्उपान्त्य प्रीकृगृज्ञः कः इटि चातो लोपः इतः अक्त्यर्थात् • इन्द्रियम् 'उदकस्य उदः मलय० पृष्ठम् ३०३ Jain Education International २६० ७५। असमानम् । ३४३॥ ४०२। असमानम् । ३४६| २६५॥ २६१। २१४। असमानम् । ७६ । ३३०१ नास्ति सूत्रप्रयोगस्थाननिर्देशः प्रज्ञा० पिण्डनि० वृ० सं० नन्दि० प्रज्ञा • बृ० सं० बृ० क्षे० स० प्रज्ञा • राजप्र० प्रज्ञा ० नन्दि० 33 15 वृ० पृ० ४४ । २८४ । ४७३ । वृ० पृ० १३ । वृ० पृ० २। वृ० पृ० ६४। वृ० पृ० ४८१३८९ । वृ० पृ० ५। पृ० ९५। पृ० ५५०। पृ० ४७॥ पृ० ४३। पृ० ६४। ० For Private & Personal Use Only वृ० वृ० वृ० कॄ० "" "" वृ० प्रज्ञा० पृ० २८५। बृ० क्षे० स० वृ० पृ० २४१। 39 पृ० १| १. एतत् सूत्रं मलयगिरीये शब्दानुशासने नास्ति एवम् अन्येष्वपि पाणिनीय - चान्द्र - जैनेन्द्र- शाकटायन - सिद्धहेमादिष्वपि नास्ति । परन्तु पाणिनीये " संज्ञायाम् उत्तरपदस्य उदकशब्दस्य उदादेशो भवति इति वक्तव्यम्” इति वार्तिकं ६।३।५७१ सूत्रे विद्यते । बृ० क्षे० स० वृतौ २४१ पृष्ठे अन्तिमपङ्कौ “उदकस्य उदः" इति उदकशब्दस्य उदभावः" इति निर्दिश्य सूत्रमिदं सूचितम् । वृ०क्षे०स० वृत्तिसंपादकेन अत्र स्थाने सिद्धहेम० ३।२।१०४ | इति अस्य सूत्रस्य स्थानं प्रदर्शितम् परम् एतत् न युक्तम् । सिद्धहेमव्याकरणे ३।२।१०४ । इत्येवमङ्केन युक्तम् ईदृशं सूत्रमेव नास्ति । तथा यद्यत्र सिद्धमसूत्रस्य निर्देशो दर्शनीयः तदा ३।२।१०७१ इत्येवम् अङ्कसूचनं युक्तियुक्तम् । ३।२।१०४ । इति अङ्काङ्कितं तु सूत्रं 'कालोद' शब्दं साधयितुं केनापि प्रकारेण न समर्थम् । आचार्येण मलयगिरिणा बृ०क्षे०स० वृत्तिं विदधता पूर्वोक्तं वार्तिकं मनसि संस्मृत्य कदाच “उदकस्य उदः" इत्येवं नवीनमेव सूत्रं प्रकल्पितम् इति संभावना नानुचिता । www.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640