Book Title: Shabdanushasana
Author(s): Malaygiri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 627
________________ धर्म०५ १०० .. . . उदितो नम् १९. नन्दि० ० पृ० ११ उपसर्गादातः२ ३१२। असमानम् । पृ. ६५॥ उपसर्गात् आतः अङ् ३१२। असमानम् धर्मसं. पृ. २२८ ऋत्इवर्णोवर्णात् ३०९ बृ० सं० पृ. ३। ऋषिवृष्ण्यन्धककुरुभ्यः नास्ति नन्दि० पृ० ४९। ऋक्पूःपथ्यपोऽत् पृ० ४८ करणाधारे चानद ३१६। असमानम् सं० पृ० २२७॥ करणाधारे '३१६ प्रज्ञा. वृ० पृ० ६०२॥ कर्मणः अण २६६॥ नन्दि० वृ० . पृ० ६६। बृ० सं० पृ० ५। प्रज्ञा पृ० २८५। राजप्र० पृ० १४॥ कालाध्वभावदेशं वा कर्म चाऽकर्मणाम् ८९। असमानम् बृ० क्षे० स० वृ० पृ० ११॥ कालाध्वनोाप्तौ प्रज्ञा पृ० ४४६.५३२। कालो द्विगौ च मेयैः ।। ११२॥ ज्योति० पृ० ७॥ कुत्सिताल्पाऽज्ञाते नास्ति नन्दि . वृ० पृ० ८१। कृत् बहुलम् कर्मप्र० पृ० १। धर्मसं० पृ० २२॥ सूर्यप्र. वृ० पृ. ७७८॥ राजप्र० वृ० पृ० ९। बृ० क्षे० स० वृ० पृ० ८५।। प्रज्ञा० वृ० पृ. ३१११४०९।४१८। ४५३१६०२। "कण्ठेकालः डरसिलोमा', १३३।४४ सूत्रवृत्ती राजप्र० वृ० पृ० १९॥ इत्यादिवत् २. एतत् सूत्रं शाकटायने अक्षरशः समानम्-४।४।८३। सिद्धहेमेऽपि ईदृशमेव सूत्रम्-५।३।११०। ३. मलयगिरीये शब्दानुशासने तद्धितप्रकरणं खण्डितं लभ्यते । एतत् सूत्रं तद्धितप्रकरणे समायात । अस्य खण्डितत्वेन सूत्रमेतद् न विद्यते इति कल्पनं दुरसंभवम् । एतत् सूत्रम् अक्षरशः सिद्धहे. १६१६१। तद्धितप्रकरणसंबन्धिनः सूत्रस्य यत्र 'नास्ति' शब्देन अभावः सूच्यते तत्र सर्वत्र इदमेव टिप्पणं सम्बोध्यम् ।। . ४. सूत्रमिदं तद्धितप्रकरणे समासान्ते समायाति । एतदपि अक्षरशः सिद्धहे. ॥३७६। ५. एतद् अक्षरशः समान : शाकटायनीये ४।४।९। 'करणाधारे वा अनट्' इति तु अशुद्धमेव मुद्रितम् । ... ६. शाक० १।३।१२५ तथा सिद्धहे. २।२।२३। अक्षरशः समानमेतत् । । ७. एतत् न सूत्रम् किन्तु उदाहरणरूपम् । ० ० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640