________________
२.
१६८
सर्वादिः अस्यादौ । ना ९।९० १४२ सर्वादेः डस्पूर्वाः । ना ११३८ ३५ सर्वादेः स्मै स्मात् । ना ४।२२ ६३ सर्वादेः सर्वाः । ना ७।६६ ११० सर्वान्नम् अत्ति । त ८ ३३९ सविशेषणम् ।
२७ 'स.-'सर्व'आदेः । त १११६६ ४१७ 'सह'अर्थेन ।
ना ७।१६ १०१ सह-लुभ-इच्छ० । आ ७१२४ २२० सह-शफ-सहित ।। ना ५६७ ८६ सहस्र-शतमानात । त ९।१२६ ३८२ सहादि-दु-नी-भू। कृ ११३८ २६१ सहायात् वा
त २।२७ ३३४ सहि-वहेः ओच्च ।
५।३ २१ सहोक्तौ।
भा २।५८ १६१ साकाक्षे वा ।
कृ ३।२५ २७८ साति-हेति-यूति । कृ ५॥९० ३१५ सादेच आतदः । त ८।२६ ३५५ सादेः इकण् ।
त १०।६८ ४०१ साधौ।
कृ २।५ २६४ साप्य-अनाप्यात् । आ २११ १५१ सायम्-चिरम्-प्राहे ।। त १०1८३ ४०३ 'साया'आदयः । आ ८१० ११३ . सालवात्-गों । त १०॥३६ ३९६ साहि-साति-वेदि' । कृ १।३७ २६१ सिकता-शर्करात् । त ७१० ३४२ सिच् अद्यतन्याम् । आ १०१११ २४८ सिच-आशिषो: । आ ७५ २१७ सिचू-आशिषौ यात्मने । आ ६।३८ सिचः न यकि ना २।२७ ४२ सिचि अकिति वृद्धिः । आ ५।९ १८८ सिद्धिः अनेकान्तात् । ११ सिद्धौ तृतीया । ना ७।१४ १०० सिध्मादि-रुग् । त ७८ ३४२ सिध्यतेः अज्ञाने। आ ९/१३ 'सिन आदि बहुलम् । आ ८।१२।। २२७ सिपि द-धोः वा । ना २१४१ ४४
सिवेः अरे ।
आ ५।५९ १९६ सीतया संगते । त ८१२८ ३५५ सूचने ।
आ ६।४२ २१० सूत्रात् धारणे । कृ २।२६ २६८ सूर्पात् अञ् वा । त ९।१२९ ३८२ सूर्य-आगस्त्ययोः । ना ४८. सूर्यात् वा देव । ना ५१४३ सु-कर्म-पुण्य । कृ ३।१४ 'सुख'आदेः ।
त ७५८ 'सुख'आदः भुजौ । आ ३१२० सुचः वा । सुच् वा अर्थे । ना ८१६४ १२५ सुञः सत्रिणि । कृ ३.३६ २८० सुजः स्य-सनि । ना २०२८ ४२ सु-दुर्व्यः ।
आ ५।३५ १९२ सु-योः स्वनिप् । कृ ३।४ सुवर्ण - कार्षापणात् । त ९।१४० ३८४ सु-सू-सो-स्तु । आ ५।४९ १९४ 'सुस्नात'आदीन् । त ९४१ ३६६ सृजि-दृशोः अकिति । आ ५।३८ १९२ सृजि-दृशि-स्वर' । आ ७५४ २२५ सृजः श्राद्ध कर्मवत्। आ १०४२ २५३ सृ-वृ-भू-स्तु-द्रु । आ ७५७ २२५ सेटोः क्तयोः ।
आ ६।.१ २११ सेधतेः गतौ ।
ना २१२९४२ सेनाङ्ग-क्षुद्र । ना ९।१८ १२९ सेनाम् वा।
त ९।३३ ३६५ से: अत्-एतः । ना ३।४७ ५९ सेः निवासात् । त ११.१३ ४०८ सेवा-साहस-गन्धन । आ २१२९ १५६ सोमात् सुभः। ... कृ ३।१५ २७६ सोः ।
ना २।३१ ४३ सा अतोच ।
ना ३.१८ सौ मः ।
ना ४।६७ ७१ सौ वा इतौ ।
१६ १७ सौवीरेषु कूलात् । त १०॥३५ ३९६ संख्या का'त् सूत्रे । त ११६७ ४१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org