Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 616
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI ( Appendix ) 513 कश्यपान्वय सम्भूतः वीडस्थो विष्णुजः सुधीः । तस्याङ्गजो रघूनाथस्तेनेव ( तेनैव ) रचिता स्वयम् || २ || Closing : Colophon : Post-colophon : Opening : Closing: Colophon : Jain Education International X X ततो विसर्जनं वास्तुमूर्तिपीठपूजादानं च । वास्तोष्पते नमस्तुभ्यं मद्गृहे तिष्ठ सर्वदा । दानेनानेन सुप्रीतो देहि मे गृहजं सुखम् ॥ अन वास्तुमूर्तिदानेन वस्त्रवेष्टित पूजोपस्कारसहितेन सदक्षिणां तुभ्यमहं सम्प्रददे | देवस्य त्वा । कोदात् ।। इति वास्तुपद्धतिः समाप्ता X हे पुस्तक कासिनाथ घोंडदेव जोसि वाईकरयाचे असे । शके १७६८ अनन्दीनाम सम्वत्सरे श्रावण वद्य ३ तद्दिने समाप्तम् । 741/3838 संहिता होमपद्धतिः ॥ श्रीगणेशाय नमः ॥ X नत्वा गणपति साम्बं श्रीमत्त्रिपुरसुन्दरीम् । ऋग्वेदान्तर्गतां शाखां शाकलाख्यामधीत्य वै ॥ १ ॥ ऋग्विधानादिकं दृष्ट्वा शौनकाद्युक्तमेव च । विश्वनाथश्च जड्योपाह्वाभिधानतः । तत्सूनुना भैरवेण सहिता होमपद्धतिः । क्रियते श्री विश्वनाथतुष्ट्यर्थ बालबुद्धये || X X धर्मज्ञे सत्यवादीनि ब्रह्मदानञ्च दीयते । तदिदं परमं ब्रह्म वनमद्भुतम् ॥ नाप्रशान्ताय दातव्यं नापुत्राय तपस्विने । नासम्वत्सरोषीताय नाशिष्याय हिताय च ।। य एते चैव विधिना वेदमभ्यस्यते द्विजः । सनर सर्वदा पूतो मनः शुद्धिश्च जायते || For Private & Personal Use Only इति ऋग्वेदान्तर्गत शाकलसंहितापारायण होम विधिउपोद्घात प्रकरणं समाप्तम् । www.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648