Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
538 (Rajasthan Oriental Research Institute, Jodhpur (Jaipur-Collection)
Closing :
पञ्चाशीत्यधिकं ह्य तद् गीतानां चाशतं स्मृतम् । सुवर्णरचितं शुद्ध गीताङ्गः सकलं धृतम् ॥३।। नान्यद्गीताद् वरं लोके देवानामपि दृश्यते । शुक्रस्त्वापुरवैरीशं ररजे रावणं पुन: ॥४॥ इत्यलम् ।।
Postcolophon:
पुस्तक लालजी महाराज की स्वयं पठनार्थ मिती वैशाख सुदी ७ संवत् १९३१ गुरुवार ।
3948/7038 (17) कार्पासिक-शास्त्र
Opening :
॥ ॐ नमः सिद्ध भ्यः॥
नमस्कृत्य महादेवं सर्वेषां च महात्मनाम् । स्वोपदेशमहं वक्ष्ये शास्त्रं काप्पासिकं महत ॥१॥ पूर्व राजगृहं नाम मानवरुपशोभितम् । तत्र कार्यासकश्चासीत् सर्वदर्शनपूजकः ।।२।। प्रातुरे पश्चिमे काले स्वपुत्रमनुशास्ति च । शृणुष्वकमना पुत्र शासनं हितमात्मनः ॥३॥ कोटिधर्मयुतेनापि कुटुम्बमनुसेवते । भव्यस्तु कर्मशीलेन नालसः सुखमेधते ।।४।।
X
Colophon:
देशकालबलं ज्ञात्वा व्ययं कायेन साधयेत् । भावाभावं च यो वेत्ति सोऽपि पुत्र प्रशस्यते ॥६॥ संग्रहीतस्य धान्यस्य यदा लाभो न विक्रये । दृश्यते पुत्र स्वल्पोऽपि धान्यं धान्येन दापयेत् ॥६॥
इदं ज्ञात्वा च यत् सम्यक् शास्त्रार्थेन च वर्तते । तस्य लक्ष्मी गूहे पुत्र यावज्जीवं च तिष्ठति ॥१०॥
Colophon:
इति वृद्धपुरुषपुत्रशिष्यार्थकृता श्लोकशतमेकं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 639 640 641 642 643 644 645 646 647 648