Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 642
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) 539 3988/6838 सुश्रुतन्यायचन्द्रिकापञ्जिका-टोकासह Opening: ॥ ॐ नमः सर्वज्ञाय ॥ हेतुलक्षणपरं निदानस्थानं निर्दिश्य ज्ञातव्याधिहेतुलक्षणस्य वैद्यस्य ......................."चिकित्साचाधिष्ठानविशेषमन्तरेण न भवतीति । पूर्वसूचितपञ्चमहाभूतशरीरिममवायाख्य.................""स्य कर्मपुरुषस्य भिषजामशेषविशेषेज्ञानार्थ शरीरस्थानारम्भः। अथवा योगिनां पञ्चविंशति ....."ष्टपुरुषकैवल्ये नाशेषदुःखप्रतीकार हेतुत्वात् । उक्त हि चरके । Closing : तदुक्तमन्यत्र द्वादशाब्दात् प्रयुजीत योगानेतान् प्रयोगतः । बालानामायुमारोग्यवपुर्मेधाकरान् शुभान् ।। इति । भवति चात्रक्वचिदवयवसौक्ष्म्यात् उक्तसंख्यापरोक्तम् क्वचिदमलवितस्तर्कषट्करतय॑म् । गतिरिह विवरीतु कान् शरीर"............" (?) विज्ञातमुचितज्ञः दुर्गत: क्षन्तुमेव (2) Colophon: इति सौश्रुते शल्यतन्त्रऽन्तरङ्ग श्रीगयदासकृतायां न्यायचन्द्रिकायां पञ्जिकायां गर्भिणीव्याकरणं नाम शारीरे दशमोध्याय: समाप्त इति ॥ छ।। शुभम्भवतु लेखकपाठक्रयोश्च । इति समाप्तं शरीरस्थानमिदं तृतीयम् ।।छ॥ ग्रंथाम्र २८००। Postcolophonics संवत् १५२५ वर्षे भाद्रपदशुदि ३ रवी अद्येह अहिभदावा (द) नगरे पातसाह श्रीमहिमूदविजयराज्ये प्राभ्यन्तरनागरज्ञातीय भिषग्वरमन्त्रि श्रीनारायणसुतमन्त्रिश्री मांडण एतैः पुत्रपौत्राणामध्ययनाय सुश्रुतभाष्यं शारीरस्थानं लिखापितम् । राउल नारसिंहेन लि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648