Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 646
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) यदि पलैः कमतोत्थतिथिस्ततोऽय च गुणाक्षपलैस्तिथिजघ्र वम् । युगयुतं खकृतविधुवृत्तकं भवति चार्यमतोत्व तिथिस्त्रतः ॥ १७ ॥ Closing : Colophon : Post-Colophon: Jain Education International X X इति श्री मिश्रनन्दरामविरचिते लघुचिन्तामणी मिश्रसंज्ञः सप्तमः किरणः ॥ X तिथ्यादिभिः सद्व्रतदानधर्मः, पर्वग्रहादीङ्गितबोधतोर्थ: : प्रस्तादिशुद्धोद्वहनादिकामो, मोक्षोपि पातावगते किलोक्तः ||१|| श्रीमद्भिः स विवस्वद्भिः कथितः स्वागमे स्फुट: । प्राप्यते सुमहच्छेयः तत्कालज्ञानतस्त्विति ।।२।। यतो नास्ति महच्चान्यच्छे यस्तस्मान्महच्छिवम् । श्रुतिरेवं जग नित्यं न मोक्षादपरं शिवम् ||३|| विद्वांश्चतुरः पदार्थांश्चिन्तामणी संलभते नितान्तम् । तेनैष विज्ञ हृदयङ्गमज्ञविसार्यधार्यो हृदि लोककार्यः ॥४॥ पाठकजनहृदयेप्सित सकलपदार्थान् ददर्श यत्सततम् । अचलांशुजालशाली राजतु चिन्तामणिर्जगति ||५|| पश्चाच्चतुभिर्मथुरापुरीतो, ययोजनैः कामवनं व्रजेऽस्ति । तत्रत्य विप्रेण मया कृतोऽयं, चिन्तामणिर्दैवविदां मुदेऽस्तु ॥६॥ मन्थस्य यत्प्रचरतो लिपिदोषतोस्य, कालाद्वहोर्यदपि कुत्रचिदन्यथात्वम् । तत्सोपपत्तिमतिभिः कृतिभिः सुविज्ञे:, संशोध्यमद्ध दयवत्कृपया निधेयं ॥७॥ वेदमभविधु १८३४ वत्सरशुक्र शुक्ले, यो नन्दराम विदुषा रविपुष्ययोगे । भूमौ हिताय जगता प्रकटीकृतोऽयं, X चिन्तामणिः स ददतां जगदीप्सितानि ॥ चा X 543 X For Private & Personal Use Only इति श्री मिश्रनन्दराम विरचिते लघुचिन्तामणि समाप्तिमगात् ॥ १३५॥ लिपिकृतं मिश्रनाथेन विजयगढे, लेखकपाठकयोर्मङ्गलं भूयात् ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648