Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 635
________________ 532 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) मायाकल्पितनानाकारमनाकारं भुवनाकारं । क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥१॥ x X Closing : गोविन्दाष्टकमेतद्धी ते गोविन्दापितचेता यो, गोविन्दाच्युतमाधवविष्णुर्गोकुलनायककृष्णेति । गोविन्दाङ्ग्रिसरोजध्यानसुधाजलघौतीसमस्तौघम्, गोविन्दं परमानन्दं मृतमन्तस्थं च समभ्येति ।।६।। इति श्रीमत्सुधानन्दस्वामिना विरचितं गोविन्दाष्टकस्तोत्रं समाप्तमगात् ।। Colophon : Postcolophon: ॥ संवत् १८६१ मिती माघ वद २ द्वितीया शुभवासरे ।। लिपिक्रतं हरिदुर्गमध्ये ।। वर्मश्रीकल्याणसिंहस्य राज्ये । शर्मः श्रीमालज्ञाती जेष्टे० शुभं भवतु लिखितं मुखात् पर्त विना । 2664/3155 (1) बन्यष्टक Opening: ॥ ६०॥ हिङगुलाजायै नमः। महावने तिष्ठति बन्दिरुपा सुरासुरैस्त्वं परिपूजितासी [त् ] (?) । बृहन्महाबन्धविनाशनाय, नृणां कृपार्ता भव विश्वमाता ॥१॥ Closing : इत्येव युक्त कविमानमुक्त, बन्द्यष्टकं श्रीधरनन्दनेन । तेजस्करं यः पठति त्रिसन्ध्यं, विमुच्यते बन्धनतोऽत्र सन्तः ॥९॥ इति श्रीप्रत्यङ्गिरास्तोत्रं सम्पूर्णम् । शुभाम्भवतु ॥ Colophon : 2696/5487 मदनाष्टक ॥ श्रागणशाय नमः ।। Opening : ॥ अथ मदनाष्टक लिख्यते ।। हरनयनयुताशज्वालया यो जलायाः रतिनयनजलौघैः खाक वाकी बहाया । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648