Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 633
________________ 530 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) इति श्रीजीवविचारप्रकरणं समाप्तम् ॥ ए जीवविचार प्रकरण संक्षेप रुचि जिके जीव छइं तेहनइ जाणिवा हेति संक्षेपइ ऊधर्यउ। रुंद विस्तीर्ण श्रुतसमुद्र मांहि थी रत्न नी परई ए विचार ऊरिमो॥ Colophon: इति श्री जीवविचारप्रकरणाक्षरार्थसमाप्तः। मरको भणनार्थम् । एष जीवविचारार्थः सज्जन मुनिना नूतनः कृतः, पण्डितैः संशोध्य वाच्यम् । शुभं स्यात् सर्वसंघस्य । लेखकपाठकयो: शुभम्भवतु ।। संवत् १६६४ वर्षे प्राषाढ वदि ७ दिने । लिखितं सज्जन ऋषि । Postcolophonic 1 2218/6815 पौषदशमीकथा Opening : प्रणम्य पार्श्वनाथांघ्रिपङ्कजं सर्वसौख्यदम् । समस्तमङ्गलं श्रेणी लताप्रलम्बतां ध्रुवां ॥ अस्यार्थ-समस्त मंगलश्रेणी प्रापवानि पुष्करवर्तमेघ समान छ । एहवा सर्वसुखना देनार श्री पार्श्वनाथचरणकमलनि नभीनि कहूं छु। पुन: वामेयं नत्वा सद्गुरुणां प्रणम्य पूर्वाचार्यकृतभव्यजीवप्रतिवोधनार्थ पौषसितेतरपक्षे दशम्यां तस्य माहात्म्यं कथ्यते । Colophon : पूर्वाचार्येण निशपीत कनकाचार्यकृतं सपादलक्षग्रन्थान्तरात् इदं कथानककृतम् । इति पोषदशमीकथा सम्पूर्ण समाप्तं । राधनपुरे चौमासें लख्यु छ । Opening : 2221,6173 मल्लिनाथचरित्र ॥ श्रीः ।। पार्श्वनाथं नमस्कृत्य सर्वविघ्नोपशान्तये । तृतीयाश्चर्यस्याख्यानं यथासूत्रं निगद्यते ॥१॥ वाचनाः कल्पसूत्रस्य नन्देभ्योप्यधिका यदि । तदर्थमयमारम्भः सफलो मेऽस्तु सर्वदा ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648