Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

Previous | Next

Page 627
________________ 524_Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) मलकीतिकृतामपि ( मिमां ? ) संस्तुति, पठति यः सततं मतिमान्नरः । विजय कीर्त्तिगुरोः कृतिमादरात्, सुमतिकल्पलताफलमस्तु ते ॥६॥ इति श्रीसरस्वतीस्तोत्रम् । Colophon : Opening : Closing: Colophon : Jain Education International 1861 / 6175 सिद्धचक्रस्तोत्र ॥ श्रीसिद्धचक्राय नमः ॥ विधातारं तावद् भरतभुवने निर्वृतिपथः, नियन्तारं शिल्पद्विकतुरगसंख्यागुणविधेः । शुभे तारं भूस्पृक्मथुन सरलानां च नियते भजेहं भोक्तारं वृषभजिननाथं शिवनिधेः || १| महेन्द्र: यस्यैवाचलपशिखरे जन्मसमये, भवान्ध्युत्तरार्थं स्नपनमहिमानं च विदधुः । अचिन्त्यं यद्रूपं कलयितुमशक्यं त्रिभुवने, तमाद्यं वन्देहं नवपदविधावाप्तनिवहम् ||२|| X X जिनाद्य निष्पन्नं श्रितनरसुरेशनंवपद रिदं सिद्ध चक्रं कमलवलयाकारजननात् । गुणैः षड्वेदाग्निप्रमितसदनैर्भास्वरतरं रजस्रं तद्ध्यानं वसतु मम चित्तौकसि दृढम् ।।१३।। इदं यन्त्रं पद्माकृतिवसुदलौंकारगरभं, स्वरैर्बीजमंत्राक्षरगुरुवृति ह्रीं परिगतम् । ( ? ) मनोभीष्टं जातु तरुमरिणकृतास्ताल्पमहितं, महाक्षेमोद्भूति प्रतिदिवसमस्तु स्तुतिभृताम् ॥ १४॥ X जीने जे श्री सुमतिमु (यु ? ) तभभक्तिगं रिवरः, उपाध्यायः स्तोत्रं नवपदमहिम्नश्च कृतवान् । मुमुक्षोर्वीरस्याग्रहकरणहेतुः स्फुटमिह, शरद्राकासंख्या बुधजनविशोध्या शिखरिणी ||१५|| इति सिद्धचक्रस्तुतिः सिद्धि प्राप्ता । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648