________________
त्रिपुर + अरिः त्रिपुरारिः। घट + आकाशः घटाकाशः । शाखा +
अन्तम्-शाखान्तम् । भानु + उदयः भानूदयः । सिंधु + ऊर्मयः=
सिंधूर्मयः। पितृ + ऋणम्-पितृणम् । कवि + ईशः कवीशः। ८ २५ अग२ ही इ, उ, ऋ मने लनी पछी ले ४
यसवर्ष विनतीय (Dissimilar) २१२ आवे, तोते स्वराने महसे अनुभे य , व् , र सने ल् थाय छे. इति + अपि = इत्यपि। खलु + अत्र = खल्वत्र । मधु + इच्छति मध्विच्छति। पितृ + आज्ञा = पित्राज्ञा । ल + आकृतिः लाकृतिः। ૩ર અથવા આ પછી ? અથવા હું આવે તે તેને થાય છે, આવે તે સો થાય છે, ન આવે તે સર થાય છે, અને
ल आवे तो अल् थाय छे. ( आद्गुणः ६-१-८७१) . उप +इन्द्रः उपेन्द्रः। रमा + इशः रमेशः। सूर्य+उदयः सूर्योदयः ।
वसन्त + ऋतु: वसन्तर्तुः। सरिता + उदकम्-सरितोदकम् वगेरे. १० अ आ पछी ए ऐ आवे तो त मेतो ऐ थाय छ, सने ओ ... औ आवे तो औ थाय छे.
अत्र + एव = अत्रैव । देव + ऐश्वर्यम् देवैश्वर्यम् । - वन + औषधिः = वनौषधिः। ૧૧ , શો, છે અને શૌની પછી કઈ પણ સ્વર આવે, તે તેમને पहले अय् , अव् , आय् भने आव् भुय छे.
फले + आनय = फलयानय ।
तौ + उभौ = तावुभौ। . पुरुषौ + एकौ = पुरुषावेको।
सा नियम प्रमाणे ए, ओ, ऐ सने औनां रे अय् , अव् , आय् भने आव ३५ थाय छ, तन्ने भने अन्ते डाय तो તેમના ... અને , તેમની પછી જે કઈ સ્વર આવે તે • विदये गय छ. [ लोपः शाकल्यस्य ॥ ८-३-१९ ॥]