Book Title: Sanskrit Bhasha Pradip
Author(s): Thakordas Jamnadas Panji
Publisher: Thakordas Jamnadas Panji

View full book text
Previous | Next

Page 2
________________ ॥ श्री १॥ ॥ लोकद्वारं विदुषां प्रपदनं निरोधो ऽविदुषाम् ॥ छांदोग्य उपनिषध ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परं दैवतम् विद्या राजसुं पूजिता न हि धनं विद्याविहीनः पशुः ॥ नीतिशत४ ॥ कामधेनुगुणा विद्या अकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ वृद्ध यागास्य. ॥ सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनयत्वा दक्षयत्वाच्च सर्वदा ॥ हितोपदेश ॥ केयूरा न विभूषयंति पुरुषं हारा न चंद्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः । वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणं ॥ नीतिशत. ॥ वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वंध्या भार्या वरमपि च गर्भे च वसति चा विद्वानूपद्रविणगुणयुक्तोऽपि तनयः ॥ पंचतंत्र ॥ प्रियो मे यो भवेन्मूर्खः स पुराब्दरिस्तु मे । कुंभकारोऽपि यो विद्वान्स तिष्ठतु पुरे मम ॥ लोमध ॥ निरक्षरे वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा न हेया । रत्नावतंसा कुलटाः समीक्ष्य किमार्यनार्यः कुलटा भवति ॥ सु. २. ला. ॥ न दैवमपि संचित्य त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्नुमर्हति ॥ हितोपदेश ॥ अन्नदानं परं दानं विद्यादानमतः परम् । अन्नेन क्षणिका तृप्तिः यावज्जीवं तु विद्यया ॥ सु. २. ५. ॥ स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजाङ्गना यद्यपि रूपराशि स्तथापि लोकः परदारसक्तः ॥ सु. २. भा. ॥ कृतं त्रिवर्षयत्नेन विधिनतेन पदे पदे । आरोग्यतां च व्यापारं अनादृत्य स्थले स्थले || ग्रन्थं लक्षितुमर्हन्ति सन्तः सदसदीक्षकाः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 366