Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 441
________________ ३९९ श्लोकानामर्धानुक्रमणी पुटसंख्या पुटसंख्या ५७ औडवानां तु विंशत्या १५७ औडवी सा ऽस्ति येषां च १५८ औडुवं रिपलोपेन १२० १९२ २२८ क एकागुलं देहमध्यं एकान्तरस्वरारोहं एकान्तरं स्वरयुगं एकैकं चित्रमार्गादि एकैकस्यां मूर्च्छनायां एकैकान्त्यान्त्यविरहात् एतच्च चेतनस्थानं एतत्कुलप्रसूतत्वात् एतत्संमिश्रणाद्वर्णः एतदल्पनिगास्वाहुः एतस्यैव कला ऽन्त्यौ द्वौ एताः प्रतिष्ठिता नाभ्यां एता एव विना षाज्या एता निषादगांधार. एतानेवावरोहेण एतान्यन्तरमार्गेण एते चैकोनपश्चाशत् एवं कण्ठे तथा शीर्षे एवं कला त्रयेणोक्तः एवं मध्यममुच्चार्य एवं विधे तु देहे ऽस्मिन् एवं संचार्यलंकाराः एषां शेषेषु पत्रेषु एषा प्रकृतिरन्या तु एषा मन्द्रगतेः सीमा २७८ ८५ २५६ ११७ . ११८ कं धर्म विदधौ नेषः ४५ कंदमध्ये स्थिता तस्या १.२ कंदीकृत्य स्थिताः कंदं १५१ कण्ठे ऽस्ति भारतीस्थानं १७७ कण्ठे मध्यो मूर्ध्नि तारः १६७ कपालं पञ्चमीजाति. ४९ कपालानां क्रमाब्रूमः १७४ करुणा चायता मध्या १४४ कर्तव्या ऽत्रापि गांधारी. १६६ कर्मास्य देहोन्नयन. १८० कलां प्रयुज्य मन्द्रादेः ११५ कला गतागतवती ६७ कलायां त्रीन्स्वरान्गीत्वा १५५ कलायामाद्ययोर्युग्मं १४८ कलास्तेषां द्वितीयाद्याः ६१ कले स्तस्त्रिस्वरे यत्र १६६ काकल्यन्तरयोः सम्यक् ५७ काकल्यन्तरषड्जैश्च कार्मारवी पञ्चमान्ता १६ कार्मारव्यथ गांधार. कार्मारव्यां च नैषाद्यां कार्मारव्यां भवन्त्यंशाः १२६ कार्या मन्द्रतमध्वाना १६१ १६३ १६२ १६७ १६६ १५८ १८ १४७ १८७ १७५ १८८ २५२ औडवानां चतुर्णा प्राक Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458