Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 457
________________ श्लोकानामर्धानुक्रमणी ४१५ पुटसंख्या पुटसंख्या ११ १५० सविंशतिः सप्तशती सविंशतौ शते तैश्च सविनोदैकरसिकः सव्यदक्षिणनासाऽन्तं सहवासप्रिया शश्वत् सहस्रांशुरिति प्रोक्ताः सहार्तवेन शुद्धं चेत् सा कला ऽन्याश्च तादृश्यः सा द्वितीया पञ्चमाद्याः साधारणं भवेद्वेधा साधारणं मध्यमस्य साधारणः काकली हि साधारणे काकलीत्वे साधारणे कैशिके ते साधारणे त्रिःश्रुतिः स्यात् साधारणे श्रुतिं षाड्जी माधारण्यमतस्तस्य सान्तरस्तद्वयोपेताः सामगीतिरतो ब्रह्मा सामवेदादिदं गीतं सामुद्रा मण्डलाः शङ्ख सार्धकोटित्रयं रोम्णां सार्धानि स्युर्नवशती सावित्री चार्धसावित्री सिराधमनिकानां तु सीमभूताश्च धातूनां सीवन्यः पञ्च शिरसि सुखं दुःखं च विषयौ १२१ सुखदुःखप्रदैः पुण्य. १२२ सुषिरं स्यादधो वक्त्रं सुषुप्तिरत्र तृष्णा स्यात् मुषुम्णां परितो नाज्यः ११ सुषुम्णा तिसृषु श्रेष्ठा सुषुम्णया ब्रह्मरन्ध्र ३१ सुषुम्णेडा पिङ्गला च १६५ सूक्ष्म लिङ्गशरीरं तत् १५५ सूक्ष्मभूतेन्द्रियप्राण. १४७ सूर्यकान्तो गजकान्तः १४९ सृजत्यविद्ययेत्यन्ये १४७ सैका कला ऽथ चेन्मध्ये ८८ सो ऽयं प्रकाशते पिण्डे सो ऽत्यल्पो ऽष्टकलं तत्स्यात् ८९ सो ऽपि रक्तिविहीनत्वात् ८८ सो न्यासो मधगांधाराः १४७ सौत्रामणी तथा चित्रा १०७ सौभाग्यकृच्च कारीरी १६ स्तो धैवत्यां रिधावंशी १५ स्त्रीणां त्रीण्यधिकानि स्युः ४८ स्थाप्यस्तन्त्र्यां तुरीयायां ५. स्थाय्यारोह्यवरोही च ४८ स्थायी वर्णः स विज्ञेयः १४३ स्थित्वा स्थित्वा प्रयोग: स्यात् ४८ स्थित्वा स्थित्वा स्वरैर्दीधैः ४४ वायुः स्रोतांसि रोहन्ति ४७ स्पर्शनं शब्दबोधध ३९ स्मरन्पूर्वानुभूताः सः २७७ १४३ १४४ १५१ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 455 456 457 458