Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
संगीतरत्नाकरः
पुटसंख्या
पुटसंख्या
१११ १६५ १६८ १९६
षाड्जीगांधारिकायोगात् पाजी च नन्दयन्स्यान्ध्री पाइजीत्येताश्चतस्रः स्युः पाड्जीवद्गीततालादि षाड्जीवत्पञ्चपाण्यादि षाड्या इव कपालं तत् षाच्यादीनां तु सप्तानां षाज्यामंशाः स्वराः पञ्च पाडज्यापभी च गांधारी
mm
१६९
१८८ ११५
२८४
१७३ स काकली मध्यमस्य १७५ सकृत्कलान्याश्चैकैक. १७९ सकृद्रायेद्यत्कलायां २२८ सगयोः सधयोश्चात्र २४४ स चेदुपरि तत्पूर्व: २७६ सतृतीयपदे तेच १८७ सत्त्वं रजस्तम इति १९६ सत्वात्तु राजसादावाः
सदाशिवः शिवा ब्रह्मा सनिपाः षड्जकैशिक्यां सपाभ्यां द्विश्रुतिभ्यां च
सप्त क्रमाद्यदा तानाः २३२ सप्तत्रिंशत्परे ते च २६. सप्तधा सात्त्विको यश्च १४४ सप्तमे नर्तनं नाना. १४३ सप्त स्युस्तत्र चोक्का त्वक्
८५ सप्तांशा सूरिभिः षड्ज. १५९ समयः प्रसवस्य स्यात् १८९ समानं गानमार्यास्तत् १७१ समानो व्याप्य निखिलं १९३ सरस्वती कुहुश्चास्ते १७५ सरस्वत्यूर्ध्वमाजिहं २८. सरी वीरे ऽइते रौद्रे २८८ सणामयनः षष्ठः ९३ सर्वजातिषु जानीयात् ८५ सर्वशक्ति च सर्वज्ञ २५ सर्वस्वदक्षिणो दीक्षा ३ सर्वे चतुरशीतिः स्युः
३६
संक्षेपितपदा भूरि. संगच्छन्ते निरल्पो इंशात् संगतियासपर्यन्तं संज्ञा निषादगांधार. संज्ञा निषादहीनानां संदीपनी रोहिणी च संनिवृत्तप्रवृत्तो ऽथ संन्यासो ऽशाविवायेव संपूर्णत्वग्रहांशाप. संपूर्णत्वदशायां स्तः संपूर्णषाडवाः प्राह संभाविता च पृथुला संभाविता भूरि गुरुः संवादी त्वनुसारित्वात् संस्थिता करुणा मध्या स आत्मा परमात्मा च स एव द्विगुणस्तारः
و
م
ه
م
१४३ २७२
१४३
११५
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 454 455 456 457 458