Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 445
________________ श्लोकानामर्धानुक्रमणी पुटसंख्या पुटसंख्या . . . . W ११५ तत्परान्यतमं चैव तत्संबन्धादौडुवं च तत्सुधासारधाराभिः तत्र नादोपयोगित्वात् तत्र प्रणव उद्गीथः तत्र खरगताध्याये तत्र स्यात्सगुणाद्ध्यानात् तत्रांशग्रहयोरन्य. तत्राभूद्भास्करप्रख्यः तत्राष्टौ पूर्णता हीनाः तत्रास्ते ऽमिशिखा तन्वी तथाऽऽन्ध्री नन्दयन्तीति तथा सामसमुद्भताः तदाज्ञयाऽसृजद् ब्रह्मा तदाऽर्धमाधीं प्राहुः तदाऽर्धमागधी ते द्वे तदा ऽष्टाविंशतिस्तानाः तदा ऽऽक्षेपो ऽथ बिन्दुः स्यात् तदेतत्सृष्टिसंहारं तदोद्गीतो मध्यमेन तद्गान्धारीकपालं स्यात् तदोषागमक: स्थायाः तद्वयानुगतं नृतं तद्वैलोम्ये प्रसन्नान्तः तन्द्राप्रभृति शोफादि तन्मध्यमाकपालं स्यात् तन्मध्ये नाभिचक्र तयोरेकैकहीनास्तु १४८ तयोविंशतिस्तन्त्र्यः १९२ तस्मादत्र सुखोपायं तस्मादाहतनादस्य ३० तस्माद्दुग्धाम्बुधेर्जातः ५४ तस्य गीतस्य माहात्म्य तस्य द्वाविंशतिभेदाः ६१ तस्य मेदास्तु बहवः १८१ तस्याभूत्तनयः प्रभूति. १. तां च द्विहृदयां नारी १७१ ताः कला मन्द्रमध्यान्ताः ५७ तानस्वरमितो/धः १७३ तानास्त्रिस्वरयोस्त्वेते तानाः स्युर्मूर्च्छनाः शुद्धाः २९ तानानां पुनरुक्तानां २८२ तानानां रिधहीनानां २८८ तानानां सदृशाकारा: ११५ ताभ्यो ऽनं जातमन्नं तत् १६२ तामसत्रिविधो यश्च २५ तारन्यासविपर्यासात् १५८ तारन्यासविहीनास्ताः २७६ तारमन्द्रप्रसन्नश्च १९ तारमन्द्रप्रसन्नो ऽयं २२ तालश्चच्चत्पुटो शेयः १५५ तालाध्याये पञ्चमे तु ताश्च भूरितरास्तासु २७६ ताश्च खर्गे प्रयोक्तव्याः ५८ तासामन्यानि नामानि १२. तामु जिह्वास्थिते द्वे द्वे १४४ १२६ ४३ १५६ १५६ १६६ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458