Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 453
________________ यो द्विजेन्द्रैरलंचके यो रक्तिव्यञ्जको गेये यो मार्गितो विरिच्याद्यैः यो विदारी भागरूप • यौवने ताः प्रवर्धन्ते रक्तश्लेष्मामपित्तानां रक्तस्याष्टौ पुरीषस्य रतिलाभः स्वरज्ञानं र रजनीति समाख्याता रञ्जितो ऽथ भवेदेषः रम्या च क्षोभिणीत्या सां रसजा आत्मजाः सत्व ० रसनं घ्राणमित्याहुः रागा जनकजातीनां राजसः षड्विधो यश्च रिगधन्यादयो ऽष्टौ स्युः रिधयोः संगतिज्ञेया रिधयोरेव वा स्यातां रिधाभ्यां द्विश्रुतिभ्यां च रिधौ तु क्षत्रियौ यो रिपावंशौ तु पञ्चम्यां रिपौ गांधारपञ्चम्यां रिमतिक्रम्य सगयोः रिमयोः श्रुतिमेकैकां रिमयोः संगतिर्गच्छेत् रिरल्पो निपबाहुल्यं श्लोकानामर्धानुक्रमणी पुटसंख्या १० १८१ १४ १८९ ૪૮ रिलोपरिधलोपाभ्यां रिलो परिधलोपेन रिलोपात्षाडवं ज्ञेयं रिवर्ज्याः षट् च कैशिक्यां रुदन्गीतामृतं पीत्वा रुद्रटो नान्यभूपालः रोमकूपेषु सत्य सां ४५ रोहिताभिधमत्स्यस्य ५० रौद्री क्रोधा च गांधारे १६८ ११२ १६४ ८६ ३८ ३९ २७५ ४३ १२२ ल लक्षद्वयं सहस्राणि लक्षत्रयं सप्तदश लक्षाणां संहितामानं लक्ष्म शेषं विजानीयात् लज्जा भयं घृणा मोहः ललनाssख्यं घण्टिकायां लीयन्ते हृदि जागर्ति २३६ लुब्धो लुब्धकसंगीते ९२ लूतेव तन्तुजालस्था ११५ ९६ २१३ १८८ २४० १०० २१३ २४४ लोष्टचालनमन्त्यात्स्यात् लोष्टाक्रान्ताङ्कसंयोगात् लौल्यप्रणाशः प्रकटः वचनं विधिरप्राप्तौ वचनादानगमन ० वसो व्यवहारो ऽयं ४११ पुटसंख्या २०६, २४० २४४ २३६ १८८ १६ १३ ५० ** ८६ ११८ १२७ ५० २४८ ५३ ५४ ४६ १६ ५८ १३७ 11 Scanned by Gitarth Ganga Research Institute ५३ १९४ ३९ २२

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458