Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
संगीतरनाकरः
पुटसंख्या
पुटसंख्या
मार्गो देशीति तद्वेधा माहिषे शुकरक्ताक्षं मिथः संवादिनौ तौ स्तः मिथश्च संगतास्ते स्युः मुखेन्दुना ऽष्टमी त्वस्यां मूत्रस्य चाश्रयाः सप्त मूर्च्छनाः कूटताना स्युः मूर्च्छना तावतिथ्येव मूर्च्छना धैवतादि: स्यात् मूर्छना पच्चमादिश्च मूर्च्छना मध्यमादि: स्यात् मूर्च्छनादि तु पूर्वावत् मूर्छनादेः स्वरात्तुर्य मूर्छनादेः स्वराद्यत्र मूर्छनेत्युच्यते ग्राम मूर्छनोत्तरवर्णा ऽऽद्या मूलक्रमकमात्पृष्ठे मृदवः शोणितं मेदः मृदुर्मध्या ऽऽयता ख्या च मेधावितां तथा ऽऽदत्ते मैत्री चान्द्रमसी पित्र्या मोक्षोपायमभिध्यायन्
१५८
१४ यत्रर्षभो इंशो ऽपन्यासः ३४ यत्र खरद्वयं गीत्वा
१६४ ९२ यत्राद्यः स्याद्विद्वितीय.
१६५ २२८ यत्रायपञ्चमौ गीत्वा २३० यत्रान्यास्तादृशः स स्यात् १६३ यत्राल्पा: सरिगा लोपात्
२७६ ११७ यत्रासौ क्रम इत्युक्तः
१६३ ११२ यत्रैकैकोज्झिता गीताः १६२ २०६ यत्रैकोत्तरवृद्धाभिः
१५७ २०३ यद्यज्ञनामा यस्तानः
१४५ २४८ यदा ऽऽरोहे ऽवरोहे च १६५ २१४ यदा तदा प्रसादं तं
१६१ १६२ यदा तदा संप्रदानं
१६७ १५६ यदाद्यायनिरावृत्तः १०४ यदान्दोलितमारोहेत् ११२ यदा वर्षति वर्षेण १३० यद्वा धस्त्रिश्रुतिः षड्जे १०० ३८ यद्वा यथाक्षरे युग्मे
२८६ ८५ यस्मादामविभाग.
२ यस्मिन्धाइजीकपालं तत् २७५ ११२ यस्यां यावतिथौ षड्ज.
११२ ३६ यासां नाम स्वरो न्यासः युगं तादृक्समारोहेत्
१६० युग्ममेकान्तरितयोः
१६७ १८१ येषामाद्यन्तयोरेकः ।
१५३ ११२ यैर छैनष्टसंख्या स्यात्
१० योक्का ऽस्माभिः कला संख्या . २७२ २७७ योगानन्दश्च तत्र स्यात्
१
१
१६९
यः खयं यस्य संत्रादी यक्षरक्षो नारदाब्ज. यज्वभिर्धर्मधीधुर्यैः यत्र ग्रहो ऽशो ऽपन्यासः
१४०
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458