Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 449
________________ श्लोकानामर्धानुक्रमणी पुटसंख्या पुटसंख्या २१ १९४ १८९ प पक्काद्भवेदन्नरसात् पङ्क्तिरुष्णिक् च जगती पञ्च पेशी शतान्याहुः पञ्चपाण्यादिषाड्जीवत् पञ्चमं तच्च भूतेषु पञ्चमः पितृवंशोत्थः पञ्चमः षाडवद्वेषी पञ्चमप्रेक्षणगत. पञ्चमर्षभहीनानां पञ्चमस्य प्रेक्षणस्य पञ्चमांशा मध्यमायां पञ्चमांशा सदा पूर्णा पञ्चमीजातिसंजातं पञ्चमीतस्तृतीयायां पञ्चमीमध्यमा षड्ज. पञ्चमो धैवतश्चाथ पञ्चमो मध्यमग्रामे पञ्चविंशतिसंयुक्ता पच्चस्वरा ये चत्वारः पञ्चांशा मध्यमायां पञ्चाशा रक्तगांधारी पञ्चांशा रिधवाः पद्माभः पिञ्जरः स्वर्ण पयस्विनी तु वितता परमः सहजस्तद्वत् परमर्दी च सोमेशः परिवर्ताक्षेपबिन्दू. परिवर्तो लयस्तेषां ४५ परिसंख्या द्वयोः प्राप्तौ ९६ पर्यायांशे स्थितं तच्च ४८ पलोपात्षाडवं प्रोक्तं २४० पश्रुतिं धो निषादस्तु १९२ पाता मार्गाश्च चत्वारः ९६ पादभागास्तथा मात्राः २०६ पाल्यन्तरितहस्ताभ्यां २४४ पार्श्वयोः पृष्ठवंशस्य पिङ्गलेडापिङ्गलयोः २५२ पिण्डस्याहुः षडङ्गानि २११ पित्तस्य पञ्च चत्वारः २४८ पीतः कर्बुर इत्येषां २७८ पुंसां शौर्यादयो भावाः ७. पुंस्त्रीनपुंसकानां स्युः १७६ पुण्डरीको ऽश्वमेधश्च ८९ पुनरम्बां च पुनर्गर्भ , पुनरुक्ता मतास्तानैः १२६ पुरा पुरारिरद्यापि १२४ पूजास्थानं तदिच्छन्ति २११ पूर्णाः पञ्च सहस्राणि १७९ पूर्वः पूर्वः परस्योर्ध्व० २०६ पूर्वयोः पदयोरर्धे ९६ पूर्वादिषु दलेष्वाहुः ६१ पूर्वावनु कलाकाल. ५१ पूर्वाह्नकाले मध्याह्ने १३ पूषासरस्वतीमध्या १५९ पेशीस्नायुसिरासंधि १४२ १२४ २७८ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458