Book Title: Sangit Ratnakar Part 01 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 439
________________ अस्नां शरीरे संख्या स्यात् अस्मद्विरचिते ऽध्यात्म० अस्य मूत्रपुरीषादि श्रा आष्ठाद्दक्षिणाङ्घ्रिस्था आञ्जनेयो मातृगुप्तः आतारषड्जमारोहः आत्मनः पूर्वमाकाशः आत्मा विवक्षमाणो ऽयं आदित्यानामयनश्च आदिमेन कला यत्र आद्यं द्वितीयमाद्यं च आद्यन्तयोर्मूर्च्छनाऽऽदिश्चेत् आयस्वरायास्तिस्रः स्युः आद्याभ्यामन्तिमाभ्यां च आद्या मांसधरा मांसे आधाराद्वयङ्गुलादूर्ध्व आन्ध्रीकार्मारवीषड्ज ० आन्ध्रयामंशा निरिगपाः आप्यायनी विश्वकृता आब्रह्मरन्ध्रमृजुतां आमन्द्रन्यासमथ वा आराध्याखिललोक ० आरुह्यन्ते स्वराः प्राह आर्चिको गाथिकश्वाथ आर्षभी चेति सप्तैताः आर्षभ धैवतीं त्यक्त्वा लोकानामनुक्रमणी पुटसंख्या 13 ५१ ४१ ६१ १३ १८४ २८ ६४ १४३ १६५ आर्षभ्यां च स्वरा ये ऽंशाः आर्षभ्यां तु त्रयो ऽंशाः स्युः आलापा चेति गांधार • आलिकम प्रबन्धाश्व आवर्तकः संप्रदानः आवर्ते गर्भशय्या स्ति आवामनेत्र मासव्य ० आविर्भावाः सत्त्वरजः आविष्करोति संगीत० आशा प्रकाशश्चिन्ता च आसुरः शाकुनः सार्पः आस्तिक्यशुद्धधर्मैक • १६७ आहतो ऽनादतश्चेति १५५ आहुत्या ssप्यायितो ग्रस्त • १६३ २८७ ४४ ५७ १७९ २६० ११२ ५१ १८६ १० १५७ इति पूर्वादिपत्रस्थे १२० इति प्रत्यङ्गसंक्षेपः इ इच्छा द्वेषः सुखं दुःखं पुरुषमेधश्च इडायाः पृष्ठपूर्वस्थे इति गांधारहीनानां इति त्रिवृत्तपदां इति त्रिषष्टिरंशाः स्युः इति पञ्चमहीनानां इति पञ्चाभिधा दत्ते १७५ इति प्रयोजनान्याहुः १७४ इति प्रसिद्धालंकाराः ३९७ पुटसंख्या १८८ २०३ ११२ २० १६६ ४८ ६१ ५५ ११ ५३ ४३ ४. २२ ३१ ३९ १४४ ६० १४३ २८० १७९ १४३ ૪ ५४ ५१ १६८ Scanned by Gitarth Ganga Research Institute 17

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458